Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे भुञ्जानाः विहरन्ति । पुनरेतदेव विशदयन् कथं भूतास्ते इत्याह-'मुहलेसा मंदलेसा मंदायवलेसा चित्तंतरलेसा अण्णोण्ण समोगाढाहिं लेसाहिं कूडाइव ठाणट्ठिया ते पदेसे सव्वओ समंता ओभासंति उज्जोवेति तवेंति पभासेंति' शुभले श्याः मन्दलेश्याः मन्दातपलेश्याः चित्रान्तरलेश्याः अन्योऽन्यसमुपगाढाभिः लेश्याभिः कूटानि इव स्थानस्थितास्तान् प्रदेशान् सर्वतः समन्तात् अवभासन्ति उद्योतन्ति तापयन्ति प्रभासन्ति ।-शुभलेश्याः-सुखात्यादिकाः आनन्ददायिन्यो ज्योत्स्नाः एतच्च विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादकहेतु परमलेश्याका इत्यर्थः, मन्द लेश्या:-नात्युष्णोत्पादिकाः लेश्याः, एतच्च विशेषणं सूर्यान् प्रति, तथा च एतदेव व्याचष्टे-मन्दातपलेश्याः-मन्दाःअनत्युष्णस्वभावा आतपरूपाः लेश्याः-रश्मिसंघाताः येषां ते तथा-मन्दलेश्याकाः, पुनः गीत वादित्रादि सभी विशेषण पूर्ववत् समझ लेवें इस प्रकार शब्दो के श्रवण से स्वर्गीय भोगभोगों को भोगते हवे विचरते हैं।
फिर से इसको ही विशिष्ट रूप से वे किस प्रकार के होते हैं वह कहते हैं-(सुहलेसा मंदलेसा, मंदायवलेसा चित्तरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडाइव ठाणहिइया ते पदेसे सव्वओ समंता ओभासंति, उज्जोवेति, तवेंति पभासेंति) शुभलेश्या वाला अर्थात् आनन्ददायक प्रकाशयुक्त यह विशेषण चंद्रमा का है, अतः वह अतिशीत तेजवाला नहीं अपितु सुखोत्पादक हेतुभूत परमलेश्या वाला, मंदलेश्या, अर्थात् अति उष्णलेश्या वाला नहीं, यह विशेषण सूर्य के प्रतिका है, वही कहते हैं-मन्दातपलेश्या, अनति उष्णस्वभावा आतपरूप लेश्यावाला पुनः वे चंद्रादित्य कैसे होते हैं ? सो कहते हैं-चित्रान्तरलेश्या चित्र अन्तरालवालालेश्या वाले इस प्रकार के वे चंद्र-सूर्य अन्योन्य अवगाढ माने मिलित लेश्यावाले होते हैं । जैसे की चन्द्र एवं सूर्य વગાડેલ નૃત્યગીત વાદિત્રાદિના (અહીં આના બધા વિશેષણે પહેલાંની જેમ સમજી લેવા) શબ્દના શ્રવણપૂર્વક સ્વગીંયભેગ ભેગોને ભેગવીને વિચરે છે.
शथी माने विशेष३५थी ते 40 प्रा२ना हाय छ ? ते ४ छ. (सुहलेसा, मदलेसा, मदायवलेसा, चित्ततरलेसा, अण्णोण्णसमोगाढाहि लेसाहि कूडाइय द्वाणद्विइया, ते पदेसे सव्वओ समता ओभासंति, उज्जोवें ति, तवेंति, पभासे ति) शुभवेश्यावा. अर्थात् આનંદદાયક પ્રકાશયુક્ત આ વિશેષણ ચંદ્રમાનું છે. તેથી તે અત્યંત ઠંડા તેજવાળે નહીં પણ સુખત્પાદક હેતુભૂત પરમેશ્યાવાળે, નંદલેશ્યા એટલેકે અનતિ ઉષ્ણુલેશ્યાવાળે નહીં. આ વિશેષણ સૂર્ય સંબંધી છે. તેજ કહે છે. મંદાતપલેશ્યા, અનતિ ઉષ્ણુ સ્વભાવની તડકારૂપ લેશ્યાવાળે, ફરીથી તે ચંદ્ર સૂર્ય કેવા હોય છે? તે કહે છે--ચિત્રાન્તરલેશ્યા ચિત્ર અંતરાલવાળી લેશ્યાવાળા આ પ્રકારના તે ચંદ્ર સૂર્ય અન્યાન્ય અવગાઢ એટલેકે મળેલી લેશ્યાવાળા હોય છે. જેમકે–ચંદ્ર અને સૂર્ય દરેકની લેશ્યા એકલાખ યેજન
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨