Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टाका सू० १०२ एकोनविंशतितमः प्राभृतम्
९९३
कोटयः शोभामशोभयन् वा शोभयन्ति वा शोभयिष्यन्ति वा ॥ अत्र यावत् पदेन मध्यस्थितानि सूर्य ग्रह-नक्षत्राण्यपि इत्थमेव संख्यापदेन भावनीयानि, यथा संख्येयाः सूर्या तापयन् वा तापयन्ति वा तापयिष्यन्ति वा, तथा संख्येयाः ग्रहाचारमचारयन वा चारयन्ति वा चारयिष्यन्ति वा, एवमेव संख्येयानि नक्षत्राणि योगमयुञ्जन् वा युञ्जन्ति वा यक्ष्यन्ति वा । इत्येवं योज्यम् केषु केषु द्वीपसमुद्रेषु पूर्वोक्ता अभिलापाः योजनीया इत्येवं विवक्षुराह - 'एएणं आलावेणं वरुणवरे दीवे वरुणोदे समुद्दे ४, खीखरे दीवे खीरखरे समुद्दे ५, घतवरे दीवे घतोदे समुद्दे ६, खोतवरे दीवे खोतोदे मुद्दे ७, दिस्सरवरे दीवे iterareमुद्दे ८, अरुणोदे दीवे अरुणोदे समुद्दे ९, अरुणवरे दीवे अरुणवरे समुद्दे १०, romarभासे दीवे अरुणवराभासे समुद्दे ११, कुंडले दीवे कुंडलोदे समुद्दे १२, कुंडलवरे दीवे कुंडलवदे समुद्दे १३, कुंडलवरोभासे दीवे कुंडलवरोभासे समुद्दे १४ एतेन अभिलापेन - वरुणवरे द्वीपे वरुणोदे समुद्रे ४, क्षीरखरे द्वीपे श्रीखरे समुद्रे ५, घृतवरे द्वीपे घृतोदे समुद्रे ६, स्रोतवरे द्वीपे स्रोतोदे समुद्रे ७, नन्दीश्वरखरे द्वीपे नन्दीश्वरवरे समुद्रे ८ अरुणोदे द्वीपे अरुणोदे समुद्रे ९, अरुणवरे द्वीपे अरुणवरे समुद्रे १०, अरुणवराभासे
अरुणवराभासे समुद्रे ११, कुण्डले द्वीपे कुण्डलोदे समुद्रे १२, कुण्डलवरे द्वीपे कुण्डलवदे समुद्रे १३, कुण्डलवराभासे द्वीपे कुण्डलवराभासे समुद्रे १४ ॥ एतेन पूर्वोदितेन अभिलापेन वक्ष्यमाणाः सर्वेऽपि द्वीपसमुद्रादयो योजनीयाः । अर्थात् पुष्करे द्वीपे पुष्करीदे शोभा करते थे, शोभा करते हैं एवं शोभा करेंगे। यहां पर यावत्पद से मध्यस्थित सूर्य ग्रह नक्षत्र को भी संख्यापद से भावित करलेंवें जैसे कीसंख्येय सूर्य तापित होते थे, तापित होते हैं एवं तापित होंगे । संख्येय ग्रहों ने चार किया था, चार करतें हैं एवं चार करेंगे । इसी प्रकार संख्येय नक्षत्र योग करते थे, योग करते हैं एवं योग करेंगे । इस प्रकार योजित करलेवें ।
अब किस किस द्वीप समुद्र में पूर्वोक्त अभिलाप को योजित करें सो कहते हैं- (एएणं आलावेणं वरुणवरे दीवे, वरुणोदे समुद्दे ४ वीरवरे दीवे, खीरबरे समुद्दे) ५ यह पूर्व कथित अभिलाप के क्रम से वक्ष्यमाण सभी द्वीप समुद्रादि
सोभति वा, सोभिस्संति वा ) यावत् साध्येय तारागणु टिटि शोला ४२ता हता, शोला કરે છે, અને શૈાભા કરશે, અહ` યાવપદ્મથી મધ્યમાં રહેલ સૂર્ય –ગ્રહ–અને નક્ષત્રાની સંખ્યા . ભાવિત કરી લેવી. જેમકેસ ધ્યેય સૂર્યાં તાપિત થતા હતા, તપે છે. અને તપશે. સભ્યેય હેાએ ચાર કર્યાં હતા, ચાર કરે છે અને ચાર કરશે એજ પ્રમાણે સંધ્યેય નક્ષત્રાએ ચેાગ કર્યાં હતા, યાગ કરે છે. અને યાગ કરશે. આ પ્રમાણે ચેાજના કરી લેવી. હવે કયા કયા દ્વીપ સમુદ્રમાં પૂર્વક્તિ અભિલાપાની યેાજના કરવી તે કહે છે.— ( अलावे वरुणवरे दीवे, वरुणादे समुद्दे ४ खीखरे दीवे खीखरे समुहे ५) मा પૃથિત અભિલાપના ક્રમથી વક્ષ્યમાણુ ખધાજ દ્વીપ સમુદ્રાતિની ચેાજના કરી કહી લેવા,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨