Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१००४
सूर्यप्रज्ञप्तिसूत्रे रुचकद्वीपस्य व्यासोऽसंख्येययोजनपरिमितस्त्रिगुणितव्यासासन्ना परिधिरपि असंख्येय योजनपरिमिता वर्तते ॥ रुचको द्वीपोऽति विस्तृतः संख्यातीतयोजनपरिमितव्यासपरिध्यात्मक इत्यर्थः ॥ अथ तत्र चन्द्रादि संख्या पृच्छति-'ता रुयएणं दीवे केवइया चंदा पभासेंसु वा पभासंति वा पभासिस्संति वा पुच्छा ?' तावत् रुचके खलु द्वीपे कियन्तश्चन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा इति पृच्छा ? । भगवानाह-'ता रुयए णं दीवे असंखेजा चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा जाव असंखेजाओ तारागण कोडिकोडीओ सोभं सोभेसु वा सोभेति वा सोभिसिस्संति वा तावत् रुचके खलु द्वीपे असंख्येयाश्चन्द्राः प्राभासयन् वा प्राभासयन्ति वा प्रभासयिष्यन्ति वा यावत् असंख्येयास्तारागणकोटिकोटयः शोभामशोभयन् वा शोभयन्ति वा शोभयिष्यन्ति वा ।।-अत्र याक्त पदेन मध्यस्थितानि सूर्य-ग्रह-नक्षत्राणि त्रीण्यप्येवमेव परिभावनीयानि यथा-रुचके द्वीपे संख्यातीताश्चन्द्राः प्रभासयन्ति, संख्यातीताः सूर्यास्तापयन्ति, संख्यातीताः ग्रहाश्चारं है। रुचक द्वीप अत्यंत विस्तारवाला है अतः संख्यातीत योजन परिमित व्यास परिधिवाला है ऐसा समझें । ___अब वहां के चंद्रादि की संख्या के विषय में प्रश्न पूछते हैं-(ता रुयए णं दीवे केवइया चंदा पभासेंसु वा, पभासेंति वा, पभासिस्संति वा, पुच्छा) रुचक द्वीप में कितने चंद्र ने प्रकाश दिया है ? प्रकाश देते हैं एवं प्रकाश देगे? इस प्रश्न के उत्तर में श्री भगवान कहते हैं-(ता रुयए णं दीवे असंखेजा चंदा पभासेंसु वा, पभासेंति वा, पभासिस्संति वा जाव असंखेजाओ तारागण कोडिकोडीओ सोभं सोभेसु वा, सोभेति बा, सोभिस्संति वा) यहां पर यावत् पद से मध्य स्थित सूर्य-ग्रह-एवं नक्षत्र ये तीनों के विषय में इसी प्रकार कहलेवें यथा-रुचक द्वीप में संख्यातीत चंद्र प्रकाशित होते थे, प्रकाशित होते हैं, एवं प्रकाशित होंगे उसी प्रकार संख्यातीत सूर्य तापित होते हैं, संख्यातीत ग्रह વિસ્તારવાળે છે. તેથી સંખ્યાતીત જન પરિમિત વ્યાસ પરિધિવાળો છે તેમ સમજવું.
हवे त्यांना द्राहिना सध्याना संघमा प्रश्न पूछे छे-(ता रुयए णं दीवे केवइया चंदा पभासे सु वा, पभासे ति वा पभासिस्संति वा पुच्छा) ३य दीपमा डेटा यदीमे પ્રકાશ કરેલ હતો ? પ્રકાશ કરે છે ? અને પ્રકાશ કરશે? આ પ્રશ્નના ઉત્તરમાં શ્રી ભગ पान हे छ-(ता रुयए णं दीवे असंखेज्जा चंदा पभासेंसु वा, पभासेंति वा, पभासिस्संति वा जाव असंखेज्जाओ तारागणकोडिकोडीओ सोभं सोभेसु वा, सोभंति वा सोभिस्संति वा) અહીંયાં યાવત પદથી મધ્યમાં આવેલ સૂર્ય–ગ્રહ-અને નક્ષત્ર એ ત્રણેના સંબંધમાં આજ પ્રમાણેનું કથન કહી લેવું. જેમકે-રૂચદ્વીપમાં સંખ્યાતીત ચંદ્રો પ્રકાશિત થતા હતા, પ્રકાશિત થાય છે. અને પ્રકાશિત થશે. એ જ પ્રમાણે સંખ્યાતીત સૂર્યો તાપિત થતા હતા, તાપિત થાય છે અને તાપિત થશે. સંખ્યાતીત ગ્રહો ચાર કરતા હતા, ચાર કરે છે અને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2