Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रशसिस्त्र किं ऊर्योपपन्नकाः कल्पोपपन्नकाः विमानोपपन्नकाः चारस्थितिकाः गतिरतिकाः गतिसमापन्नकाः ? ॥-तावदिति पूर्ववत् वाह्या:-बहिस्थिताः मनुष्यक्षेत्राद्रं गताः ये चन्द्रसूर्य-ग्रह-नक्षत्र-तारारूपाः ज्योतिष्काः देवास्ते खलु किं ऊर्बोपपन्नकाः-सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्यः ऊर्ध्वपुपपन्नाः किं वा कल्पोपपन्नाः-सौधर्मादिषु उपपन्नाः, विमानोपपन्नाः-किं वा चारोपपन्नाः-मण्डलगत्या समाश्रित चारोपपन्नाः, अथवा चारस्थितिकाः-अपगतचाराः अथवा गतिरतिका:-गतिमात्रोपपन्नाः अथवा गतिसमापन्नका:-गतियुक्ताः ?, इत्येयं प्रश्नेकृते भगवानाह-'ता ते णं देवा णो उड्रोववण्णगा णो कप्पोववण्णगा विमाणोचवण्णगा णो चारोववण्णगा चारहिइया णो गईरइया णो गइसमावण्णगा पक्किट्टगसंठाणसंठिएहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं सयसाहस्सियाहिं बाहिराहि वेउब्धियाहिं परिसाहिं महताइतणगीयवाइय जाव रवेणं दिव्वाई भोगभोगाई मुंजमाणे विहरइ' तावत् ते खलु देवाः नोर्बोपपन्नकाः न कल्पोपपन्नकाः विमानोपपन्नकाः न चारोपपन्नकाः चारस्थितिकाः नो गतिरतिकाः नो गतिसमापन्नकाः पवेष्टिकासंस्थानसंस्थितै योजनशतसहस्रैः तापक्षेत्रैः शतसहसै र्वाद्याभिर्विक्रियाभिः परिषद्भिर्महताहतनृत्यपन्न हुवे हैं ? अथवा कल्पोपपन्न माने सौधर्मादि कल्प में उत्पन्न हुवे हैं ? अथवा विमानोपपन्न हैं? अथवा मंडलगति को आश्रित करके चारोपपन्न हैं ? अथवा चार स्थितिक माने चार रहित होते हैं ? अथवा गतिरतिक होते हैं ? अर्थात गतिमात्र से उपपन्नक होते हैं ? अथवा गति समापनक अर्थात् गति यक्त होते हैं ? इस प्रकार श्री गौतमस्वामी के प्रश्न करने पर उत्तर में श्री भगवान् कहते हैं (ता तेणं देवा णो उभोववण्णगा णो कप्पोववण्णगा, विमाणोवषण्णगा, णो चारोववण्णगा चारहिइया, णो गइरइया णो गइसमावण्णगा पकिगठाणसंठिएहि जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं सयसाहस्सियाहिं बाहिराहिं वेउब्धियाहिं परिसाहिं महताहतणगीयवाइय जाव रवेणं दिवाई भोगभोगाइं भुंजमाणे विहरइ) मनुष्य क्षेत्र से बाहर के वे ગ્રહ-નક્ષત્ર અને તારાએ તિક દેવ છે, તે સૌધર્માદિ બાર કની ઉપર ઉપન્ન થયા છે? કે ક૫૫ન એટલેકે સૌધર્માદિકપમાં ઉત્પન્ન થયા છે? અથવા વિમાનો૫૫ન્ન છે? અથવા મંડળગતિને આશ્રય કરિને ચારો ૫પન્ન છે? અથવા ચારસ્થિતિક એટલે કે ચાર રહિત હોય છે? અથવા ગતિરતિક હેાય છે? એટલેકે ગતિમાત્રથી ઉપપન્નક હોય છે? અથવા ગતિસમાપનક એટલેકે ગતિયુક્ત હોય છે? આ પ્રમાણે શ્રીગૌતમવામીએ પ્રશ્ન ५७वाथी उत्तरमा श्रीमान् ४९ छ. (ता तेण देवा णो उड्होपवण्णा , णो कप्पोववण्णगा जो चारोववण्णगा, चारदिइया, णो गइरइया, णो गइसमावण्णगा पक्किगसंठाणसंठिरहि जोय गसयसाहस्सिपाइ तावखेत्तेहिं सयसाहस्सियाहि बाहिराहिं वे उब्धियाहि परिसाहि महताहतणगोयवाइय जाव रवेग दिनाई भोग भोगाइ भुज मागे विहरह) मनुष्य क्षेत्रथी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર ૨