Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसत्रे
गुणयितव्यमिति ॥ ३८ ॥ ततः एकशशिपरिवार भूतानां ग्रहादीनां संख्यामाह - 'अट्ठासीई च गहा अट्ठावीसं च हुंति णक्खत्ता । एगससी परिवारो एत्तो ताराण वोच्छामि ||३९|| " अष्टाशीतिश्च ग्रहाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिपरिवारः इतस्तारणां प्रवक्ष्यामि ||३९|| अत्र केवलं पूर्वसिद्धानां संख्यानामेव कथनं नान्यत् किञ्चिन्नावीन्यं । अथ तारासंख्यामाह - 'छाडि सहस्पाईं णव चेत्र सयाई पंच सतराई । एगससीपरिवारो तारागण कोडिकोडी ||४०|| ' षट्षष्टिः सहस्राणि नत्र चैत्र शतानि पञ्चसप्तत्यधिकानि । एकशशिपरिवारस्तारागण कोटिकोटीनां ॥४०॥ अत्र गाथा द्वयस्य सारांश: एकशशिपरिवारो नक्षत्राणामष्टाविंशतिः ॥ २८ || ग्रहाणामष्टाशीतिः ८८, तारागणकोटीकोटीनां च - ६६९७५ उतने चन्द्र से गुणा करे तो वह हो जाता है ||३८||
अब सकल चंद्र के परिवार रूप ग्रहादि की संख्या के विषय में कहते हैंअट्ठासीई च गहा अट्ठावीसं च हुंति णक्खता ।
एससी परिवारो, एसो ताराण वोच्छामि ॥ ३९ ॥
९७८
यहां पर केवल पूर्व कथित सिद्धांतानुसार संख्याका ही कथन है इससे अन्य कुछ विशेष कथन नहीं है । अब तारा की संख्या को कहते हैंछाडि सहस्साई णव चेव सयाई पंच सत्तराई । एससीपरिवारो तारागण कोडिकोडीणं ||४०||
ये दो गाथाओं का सारांश यह है कि- एक चंद्र के परिवार रूप नक्षत्रों की संख्या अठाईस २८ । होती हैं । ग्रह अठासी होते हैं ८८। तथा ताराएं कोटिकोटि छियासठ हजार नवसो पचहत्तर ६६९७५ । होते है ॥४०॥ अब श्री गौतमस्वामी अन्य प्रश्न करते हैं - ( अंतो मणुस्खेत्ते चंदिमसूरिया गह
संख्या भणी लय छे. ॥ ३८||
હવે સકલ ચ'દ્રના પરિવાર રૂપ ગ્રાદિની સંખ્યાના સંબંધમાં કહે છે. अट्ठासी च गहा अट्ठावीसंच हुति णक्वत्ता |
एससी परिवारो, एतो ताराणवोच्छामि ||३९||
અહીં કેવળ પૂČકથિત સિદ્ધાંત પ્રમાણેની સંખ્યાનુ જ કથન છે. તેનાથી ખીજું કઈપણ વિશેષથન નથી. હવે તારાએની સંખ્યાનું કથન કરે છે.
छावट्ठि सहरसाई णत्रचेव सयाई पंचसत्तराई ।
एससी परिवारो तारागण कोडिकोडीण ॥४०॥
આ બન્ને ગાથાઓને સારાંશ એ છેકે-એક ચદ્રના પરિવારરૂપ નક્ષત્રની સંખ્યા અઠયાવીસ ૨૮ા થાય છે. ગ્રહ અઠયાશી હેાય છે. ૮૮ા તથા તારાએ કૅટિકેટ છાસક હજાર નવસ પચાત્તેર ૬૬૯૭૫ા હેાય છે. ૫૪૦!|
डवे श्रीगीतभस्वाभी अन्य प्रश्न पूछे छे.- (अंतो मणुत्सखेत्ते चंदिमसूरिया गहगण
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨