Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० १०१ एकोनविंशतितम प्राभृतम्
९७३ परिवारभूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा तद् गुणितं सत् यावद् भवति तावत् प्रमाणं तत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा भवतीति यथा-लवणसमुद्रे किल नक्षत्रपरिमाणं ज्ञातुमभीष्टं तत्र लवणसमुद्रे चत्वारः शशिनः सन्ति, एकस्य च चन्द्रस्य परिवारभूतानि यानि-अष्टाविंशति नक्षत्राणि तानि चतुर्भिर्गुण्यन्ते २८४४=११२ जातं द्वादशोत्तरं शतं, एतावन्त्येव लवणसमुद्रे नक्षत्राणि सन्ति । तथा एकस्य शशिनः अष्टाशीतिग्रहाः परिवारः लवणसमुद्रे चत्वारश्चन्द्रास्तेनाष्टाशीतिश्चतुर्भिगुण्यन्ते ८८४४% ३५२ जातानि त्रीणि शतानि द्वापञ्चाशदधिकानि चतुर्णां चन्द्राणां परिवार इति ॥ एतावन्तो लवणसमुद्रे ग्रहाः सन्तीत्यर्थः । एवं च एकस्य शशिनः परिवारभूतानि तारागण कोटिकोटीनां षट्षष्टिः सहस्राणि नवशतानि पञ्च सप्तत्यधिकानि ६६९७५ तान्यपि चतुर्भिगुण्यन्ते-६६९७५४४२६७९०००००००००००००००० जातानि कोटिकोटीनां द्वे समुद्र का चंद्र का परिवार रूप नक्षत्र परिमाण ग्रहपरिमाण एवं तारापरिमाण को उस से गुणा करे जितना हो उतना प्रमाण उस द्वीप में या समुद्र में नक्षत्र परिमाण या ग्रहपरिमाण या तारापरिमाण हो जाता है जैसे कीलवण समुद्र में नक्षत्र का परिमाण जानना हो तो लवण समुद्र में चार चंद्र होते हैं, एक चंद्र का परिवार रूप जो अठाईस नक्षत्र होते हैं, उन को चार से गुणा करे २८४४=११२ तो एकसो बारह होते हैं, इतने ही लवण समुद्र में नक्षत्र होते हैं, तथा एक चंद्र का अठासी ग्रह परिवार होते हैं, लवण समुद्र में चार चंद्र होते हैं, अतः अठासी को चार से गुणा करे ८८४ ४=३५२ तो तीनसो बावन चार चंद्र का ग्रहपरिवार होता हैं । अर्थात् लवणसमुद्र में इतने ग्रह होते हैं, तथा एक चंद्र का परिवारभूत तारागण कोटिकोटी में छियामठ हजार नवसो पचहत्तर ६६९७५। होते हैं। उन को भी चार से गुणा करे ६६९७५४४२६७९००००००००००००००००। तो कोटिकोटि में दो નક્ષત્ર પરિમાણ, ગ્રહપરિમાણ અને તારા પરિમાણને તેનાથી ગુણાકાર કરવાથી જેટલા થાય તેટલા પ્રમાણના એ દ્વીપમાં કે સમુદ્રમાં નક્ષત્ર પરિમાણ કે ગ્રહ પરિમાણ અથવા તારા પરિમાણ થઈ જાય છે. જેમકે-લવણ સમુદ્રમાં નક્ષત્રનું પરિમાણ જાણવું હોય તે લવગુ સમુદ્રમાં ચાર ચંદ્ર હોય છે. એક ચંદ્રના પરિવારરૂપ અઠયાવીસ નક્ષત્ર હોય છે, તેને ચારથી ગુણાકાર કરે ૨૮+૪=૧૧૨ તે એક બાર થઈ જાય છે. લવણ સમુદ્રમાં એટલાજ નક્ષત્ર હોય છે. તથા એક ચંદ્રનો ગ્રહ પરિવાર અઠયાસી હોય છે. લવણ સમુદ્રમાં ચાર ચંદ્ર હોય છે. તેથી અડયાશીને ચારથી ગુણાકાર કરવો. ૮૮+૪=૩૫ર આ રીતે ત્રણસેબાવન ચાર ચંદ્ર ગ્રહ પરિવાર થઈ જાય છે. અર્થાત્ લવણ સમુદ્રમાં આટલા ગ્રહ હોય છે, તથા એક ચંદ્રના પરિવાર ભૂત તારાગણ કે ટિકટિમાં છાસઠહજાર નવસે પંચોતેર १६८७५डाय छे. तना पाणु थारथी गुणा॥२ ४२३॥ १६५७५+४=२१७८००००००००००
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2