Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० १०१ एकोनविंशतितमः प्राभृतम्
९७१
तिषु द्वीपेषु समुद्रेषु च ये उद्दिष्टाः प्रतिपादिताचन्द्राः सूर्याश्च द्वादशप्रभृतयस्तै त्रिगुणिताः सन्तस्तदन्यद्वीपसमुद्रेषु भवेयुः । न केवलं चन्द्रसूर्या एव ग्रहनक्षत्रतारारूपा अपि त्रिगुणिता एव भवन्तीति ज्ञेयाः, एतदेव व्याचष्टते आदिष्ट चन्द्रसहिता - उद्दिष्टचन्द्र युक्ताद् द्वीपात् समुद्राद्वा प्राक् जम्बुद्वीपमादिं कृत्वा ये प्राक्कतनाश्चन्द्रास्ते आदिमचन्द्रास्तैरादिमचन्द्रैरुपलक्षणमेतत् आदिमसूर्यैश्च सहिताः यावन्तो भवन्ति एतावत् प्रमाणाः अनन्तरे अनन्तरे कालोदधौ भवन्ति । तत्र धातकीखण्डे द्वीपे उद्दिष्टाश्चन्द्राः द्वादश ते त्रिगुणिताः क्रियन्ते चेत्तदा पट् त्रिंशद भवन्ति १२४३ = ३६ | आदिमचन्द्राः षट् तद्यथा - द्वौ चन्द्रौ जम्बुद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमैचन्द्रैः सहिताः ३६ + ६ = ४२ द्वाचत्वारिंशद् भवन्ति । एतावन्तचन्द्राः कालोदधौ समुद्रे भवन्ति । एष एव करणविधिः सूर्याणामपि ज्ञातव्यः, तेन तत्र सूर्या अपि तावन्त एव (४२) द्वाचत्वारिंशदेव वेदितव्याः । तथा कालोदसमुद्रे द्वाचत्वारिंशचन्द्राः उद्दिष्टाः ते त्रिगुणास्तदा ४२ X ३ = १२६ जातं षडविंशत्यधिकं किये हैं उससे तिगुना अन्य द्वीप समुद्रो में होते हैं । केवल चंद्र सूर्य ही नहीं अपितु ग्रह-नक्षत्र एवं तारा रूप भी तिगुने होते हैं ऐसा समझ लेवें । यही कहतें हैं- उद्दिष्ट चंद्र युक्त द्वीप से या समुद्र से पहले जम्बूद्वीप को प्रथम करके जो पहले के चन्द्र है वे आदिम चन्द्र कहे जाते हैं, उन आदिम चन्द्र से यह चन्द्र पद उपलक्षण है अतः आदिम सूर्य सहित जितने हों, उतने प्रमाण अनन्तर अनन्तर कालोदधि में होते हैं । तत्पश्चात् धातकीखंडद्वीप में उद्दिष्ठ चन्द्र बारह होतें हैं, उनको तिगुना करे तो छत्तीस होते हैं १२ + ३=३६ । आदि के चन्द्र छ होते हैं, जो इस प्रकार दो चन्द्र जंबूद्वीप में, एवं चार लवण समुद्र में, इन आदि चंद्र सहित ३६+६= ४२ बयालीस चन्द्र होते हैं । यही करण विधि सूर्य के संबंध में समझनी चाहिये । अतः वहां पर सूर्य भी उतने ही (४२) बयालीस ही होते हैं । तथा कालोद समुद्र में बयालीय चन्द्र कहे गये તેનાથી ત્રણગણા ખીજા દ્વીપ સમુદ્રોમાં હોય છે. કેવળ ચંદ્ર સૂર્યંજ નહી પરંતુ ગ્રહેાનક્ષત્રા અને તારારૂપે! પણ ત્રણ ગણા હોય છે. તેમ સમજવુ, એજ કહે છે. ઉદ્દેશેલા ચંદ્રવાળા દ્વીપથી કે સમુદ્રથી પહેલાં જ ખૂદ્દીપને પ્રથમ કરીને જે પહેલાના ચંદ્ર છે, તે આદિમ ચંદ્ર કહેવાય છે. એ આદિમ ચદ્રથી આ ચંદ્રપદ ઉપલક્ષણ છે તેથી આદિમ સૂર્ય સહિત જેટલા હાય એટલા પ્રમાણના અનંતર અનંતર કાલેાધિમાં હાય છે. તે પછી ધાતકીખ’ડદ્વીપમાં ઉષ્ટિચદ્ર ખાર હોય છે. તેને ત્રણગણા કરે તે છત્રીસ થાય છે. ૧૨+૩=૩૬ પહેલાંના એ ચંદ્ર હાય છે તે આ પ્રમાણે છે. એ ચંદ્ર જ બુદ્વીપમાં અને ચાર લવણ સત્યદ્રમાં આ આદિના ચંદ્રસહિત ૩૬+૬=૪૨ બેતાલીસ ચદ્રો થાય છે. આજ કરણ વિધિ સૂના સબંધમાં સમજવી જોઈ એ. તેથી ત્યાં સૂર્યાં પણ એટલાજ (૪૨) બેંતાલીસજ હેાય છે. તથા કાલેાદ સમુદ્રમાં ખેતાલીસચંદ્ર કહ્યા છે. તેને ત્રણ ગણા કરે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
-