Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९७०
सूर्यप्राप्तिसने भवतः जम्बुद्वीपे द्वौ चन्द्रमसौ हौ सूयौँ च भवतः, तावेव चन्द्रसूयौं चतुर्गुणौ तदा लवणसमुद्रे भवन्ति अर्थात् लवणसमुद्रे चत्वारश्चन्द्राश्चत्वारः सूर्याश्च भवन्तीति भावः । एवं लावणिका:-लवणसमुद्रभवाः चत्वारश्चत्वारः शशिसूर्यात्रिगुणितास्तदा धातकीखण्डे भवन्ति, अर्थात् धातकीखण्डे द्वादशचन्द्राः द्वादशसूर्याश्च भवन्तीति भावः ॥३१॥ 'दो चंदा इह दीवे चत्तारि य सायरे लवणतोए । धायइसंडे दीवे बारस चंदा य सूरा य ॥३२॥' द्वौ चन्द्रौ इह द्वीपे चत्वारश्च सागरे लवणतोये । धातकीखण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥३२॥ गाथेयं एकत्रिंशद् गाथोक्तमेव समाहरति नान्यत् किश्चित् विशेषः ॥३२॥ 'धातइसंडप्पभितिसु उहिट्ठा तिगुणिया भवे चंदा । आदिल्ल चंदसहिया अणंतराणंतरे खेत्ते ॥३३॥' धातकिखण्डप्रभृतिषु उद्दिष्टास्त्रिगुणिताः भवन्ति चन्द्राः, आदित्यचन्द्रसहिता अनन्तरानन्तरेक्षेत्रे ॥३३॥ धातकीखण्डः प्रभृतिः-आदिर्येषां ते धातकीखण्डप्रभृतयस्तेषु धातकीखण्डप्रभृलवण समुद्र में चार गुणे होते हैं । अर्थात् लवण समुद्र में चार चंद्र एवं चार सूर्य होते हैं। उसी प्रकार लवण समुद्र में होने वाले चार चार चंद्र सूर्य तिगुना करे तो धातकी खंड में होते हैं अर्थात् धातकी खंड में बारह बारह चंद्र सूर्य होते हैं ॥३१॥
दो चंदा इह दीवे चत्तारि य सायरे लवणतोए।
धायईसंडे दीवे बारस चंदा य सूरा य ॥ ३२ ॥ यह गाथा इकतीसवीं गाथा में कहे हुवे विषय को ही प्रतिपादित करती है, इससे कुछ विशेष कथन नहीं है ॥ ३२ ॥
धायइ संडप्पभितिसु उ ट्ठिा तिगुणिया भवे चंदा ।
आदिल्लचंदसहिया, अणंतराणंतरेक्खेत्ते ॥३३॥ धातकी खंडादि द्वीपों एवं समुद्रों में, जो जो बारह चन्द्र सूर्य प्रतिपादित જે એક એક ચંદ્ર સૂર્ય છે, તે જંબુદ્વિીપમાં બમણું થાય છે. એજ ચંદ્ર સૂર્ય લવણ સમુદ્રમાં ચારગણું થાય છે. અર્થાત્ લવણ સમુદ્રમાં ચાર ચંદ્રો અને ૨ ૨ સૂર્યો હોય છે. એ પ્રમાણે લવણ સમુદ્રમાં થનારા ચાર ચાર ચંદ્ર સૂર્યને ત્રણગણા કરે છે તે પ્રમાણે ધાતકીખંડમાં થાય છે. અર્થાત્ ધાતકીખંડમાં બાર બાર ચંદ્રસૂર્ય હોય છે. ૩૧
दो चंदा इह दीवे चत्तारि य सायरे लवणतोए ।
धायइसंडे दीवे बारस चंदा य सूरा य ॥३२॥ આ ગાથા એકત્રીસમી ગાથામાં કહેલ વિષયનું જ પ્રતિપાદન કરે છે. તેથી વિશેષ કંઈજ કથન નથી. ૩૨
धायइ संडप्पभिइसु उहिट्ठा तिगुणिया भवे चदा ।
आदिल्ल चंदसहिया अणं तराणतरेक्खेत्ते ॥३३॥ ધાતકીખંડાદિદ્વીપમાં અને સમુદ્રમાં જે બાર બાર ચંદ્ર સૂર્ય પ્રતિપાદિત કરેલ છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨