Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९६.
सूर्यप्रज्ञप्तिसूत्रे वर्द्धते चन्द्रः परिहानिरेव भवति चन्द्रस्य । कृष्णो वा ज्योत्स्नो वा एवमनुभावेन चन्द्रस्य ॥२८॥ एवं-पूर्वोदितेन प्रकारेण राहुविमानेन प्रतिदिवसंक्रमेण अनावरण कारणतो वर्द्धतेवर्द्धमानः सन् प्रतिभासते चन्द्रः एवमेव राहुविमानेन प्रतिदिवसं क्रमेण आवरणकारणतः प्रतिहानिः-प्रतिहानि प्रतिभासो भवति चन्द्रस्य विषये, एतेनैव अनुभावेन-अनेनैव कारणेन एकः पक्षः कालः-कृष्णो भवति, यत्र चन्द्रस्य परिहानिः प्रतिभासते स एव कृष्णपक्षः, एकस्तु पक्षे ज्योत्स्नाः -शुक्लो भवति, यत्र चन्द्रविषये वृद्धिः प्रतिभासते इति ॥२८॥ 'अंतो मणुस्सक्खेत्ते हवंति चारोवगातु उववण्णा, पंचविह जोतिसिया चंदा मरा गहगणा य ॥२९॥' अन्तर्मनुष्यक्षेत्रे भवन्ति चारोपगास्तु उपपन्नाः । पञ्चविधाः ज्योतिषिकाश्चन्द्राः सूर्याः ग्रहगणाश्च ॥२९॥ अन्तः-मध्ये मनुष्यक्षेत्रस्य पञ्चविधाः ज्योतिष्काः सन्ति, तद्यथा -चन्द्राः सूर्याः ग्रहगणाश्च अत्र चकारात् नक्षत्राणि तारकाश्च भवन्ति, चारोपगा-चारयुक्ताःसञ्चरणशीला भवन्तीत्यर्थः ।। 'तेण परं जे सेसा चंदादिच्च गहतारणक्खत्ता । णत्थिगई ___ यह पूर्वकथित प्रकार से राहु विमान के प्रतिदिवस संक्रमण से अनावरण के कारण से बढता हुवा चन्द्र प्रतिभासित होता है। इसी प्रकार राहुविमान प्रतिदिवस क्रम से आवरण के कारण से प्रतिहानि का प्रतिभास होता है । चंद्र के विषय में इसी कारण से एक पक्ष में कृष्ण होता है, जिस में चंद्र को हानि का प्रतिभास होता है, उसी को कृष्णपक्ष कहा जाता है, एक पक्ष में शक्ल होता है जिस में चंद्र की वृद्धि प्रतिभासित होती है । ॥२८॥
अंतो मणुस्सक्खेत्ते हवंति चारोवगा तु उववण्णा।
पंचविह जोतिसिया, चंदा सूरा गहगणाय ॥२९॥ मनुष्य क्षेत्र में पांच प्रकार के ज्योतिष्कदेव होते हैं, जो इस प्रकार हैंचंद्र सूर्य, ग्रह-नक्षत्र एवं ताराएं ये पांचो चारोवग अर्थात् संचरण शील होते हैं ॥२९॥
[ આ પૂર્વકથિત પ્રકારથી રાહુવિમાનના દરરોજ સંકમણુથી અનાવરણના કારણથી ચંદ્ર દરરોજ વધતે પ્રતિભાસિત થાય છે. એ જ પ્રમાણે રાહુવિમાનથી દરરોજ ક્રમપૂર્વક આવરણ થવાના કારણુથી હાનીને પ્રતિભાસ થાય છે. ચંદ્રના સંબંધમાં આજ કારણથી એક પક્ષમાં કૃષ્ણ અંધકાર હોય છે જેથી ચંદ્રની હાનીને પ્રતિભાસ થાય છે. એને જ કુપક્ષ કહેવાય છે, એક પક્ષમાં શુકલ હોય છે. જેમાં ચંદ્ર વધતે પ્રતિભાસિત थाय छे. ॥२८॥
अंतो मणुस्सक्खेत्ते हवं ति चारोवगातु उबवण्णा ।
पंचविह जोतिसिया, चंदासूरा गहगणा य ॥२९॥ મનુષ્યક્ષેત્રમાં પાંચ પ્રકારના તિક હોય છે, જે આ પ્રમાણે છે. ચંદ્ર-સૂર્ય–ગ્રહ નક્ષત્ર અને તારાઓ આ પાંચે ચારેવળ અર્થાત્ સંચરણશીલ હોય છે. મારા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2