Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९६४
सूर्यप्रज्ञप्ति
स्यैकः पक्षः कृष्णो भवति !, एकच पक्षी ज्योत्स्नः - शुक्लो भवतीति सर्वं प्रतिबोधय भगवन्निति गौतमस्य प्रश्नस्ततो भगवानाह - ' किन्हें राहुविमाणं णिच्चं चंदेण होइ अविरहितं । चतुरंगुल संपत्तं हिच्या चंदस्स तं चरइ ||२५|| ' कष्णं राहुविमानं नीत्यं चन्द्रेण भवति अविरहितं । चतुरङ्गुलमसंप्राप्तं हित्वा चन्द्रस्य तच्चरति ||२५|| सम्पातरूपश्रच्छायारूपो वा कृष्णो राहुः कथ्यते स च राहुर्द्विविधो भवति तथा पर्वराहुर्नित्य राहुश्रेति, तत्र स एव पर्वराहुरुच्यते यः खलु कदाचित् कदाचिदेव पौर्णान्ते समागत्य निजविमानेन चन्द्रविमानमन्तरितं करोति, इत्थमेव अमान्ते च सूर्यविमानमन्तरितं करोति - आच्छादयति- आन्तरिते च कृते चन्द्रग्रहणं सूर्यग्रहणं वा जातमितिलोके प्रसिद्धिर्जायते, इह शुक्लकृष्णादि विचारे किं स राहुर्न गृह्यते, योहि नित्यो राहुस्तस्य विमानं कृष्णं भवति तथैव जगत् स्वाभाव्यात् तच्च विमानं नित्यं चन्द्रेण सह सर्वकालमविरहितं भवति तथा होता है ? तथा एक पक्ष शुक्ल होता है ? हे भगवन् यह सब विषय का आप प्रतिबोध करें । इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं
'हिं राहु विमाणं णिच्चं चंदेण होइ अविरहितं, चतुरंगुलमसंपत्तं हिचा चंदस्स तं चरह' ॥२५॥
सम्पातरूप या छायारूप कृष्ण वर्णवाला राहु होता है, वह राहु दो प्रकार का होता है, एक पर्व राहु एवं दूसरा नित्य राहु, पर्व राहु वह कहा जाता है कि कदाचित् पूर्णिमा के अन्त में आकर अपने विमान से चंद्र विमान को अंतरित करता है, इसी प्रकार अमास के अन्त में सूर्य के विमान को अंतरित करता है। अर्थात् आच्छादित करता है। अंतरित करने से चंद्रग्रहण या सूर्यग्रहण हुवा इस प्रकार लोक में प्रसिद्धि होती है। यहां शुक्लपक्ष कृष्णपक्ष के विचार में क्या वह राहु नही लिया जाता है, कि जो नित्य राहु कृष्ण विमानवाला है? હે ભગવાન! આ તમામ વિષયના આપ પ્રતિષેધ કરો. આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન્ કહે છે.
किor राहु विमाणं णिच्च च देण होइ अविरहिय । चतुरं गुलमसंपतं, हिच्चा चंदस्स तं चरइ ॥२५॥
સ'પાતરૂપ અગર છાયારૂપ કૃષ્ણવર્ણવાળા રાહુ હાય છે, તે રાહુ એ પ્રકારના હાય છે. એક પ રાહુ અને બીજે નિત્યરાહુ પરાહુ એ કહેવાય છેકે-કદાચિત પૂર્ણિમાના અંતમાં આવીને પેાતાના વિમાનથી ચંદ્ર વિમાનને ઢાંકી દે છે, ઢાંકી દેવાથી ચદ્રગ્રહણ અથવા સૂર્યગ્રહણ થયું તેમ લેાકમાં પ્રસિદ્ધિ થાય છે. અહીં શુકલ પક્ષ અને કૃષ્ણપક્ષની વિચારણામાં એજ રાહુ લેવાય છે, કે જે નિત્યરાડુ કૃષ્ણ વિમાનવાળા હાય છે. કારણ તે પ્રકારના જગત્સ્વભાવ હોય છે. તથા તે વિમાન નિત્ય ચંદ્રની સાથે તેવા તવાળુ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨