Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९४६
सूर्यप्रज्ञप्तिसूत्रे
षट् षष्टिः पिटकानि नक्षत्राणां भवन्ति मनुष्यलोके ॥ इति ||१३|| 'छावद्विपिडगाई महागाणं तु मणुयलोमि । छावत्तरं गहसयं होइ एक्केकर पिडए ||१४|| ' षट् षष्टिः पिटकानि महाग्रहाणं तु मनुष्यलोके । षट् सप्तति ग्रहशतं भवति एकैकस्मिन् पिटके || १४ || सर्वस्मिन मनुष्यलोके महाग्रहाणामपि सर्वसंख्यया षट् षष्टिः पिटकानि भवन्ति, ग्रहपिटक प्रमाणं च शशिद्वय सम्बन्धि ग्रहसंख्या परिमाणं ज्ञेयं, तथा चाह- गाथोत्तरार्द्धेन-एकैकस्मिन् ग्रह पिटके षट्सप्तत्यधिकं ग्रहशतं भवति - सप्तत्यधिकग्रहशत परिमाणमेकैकं ग्रहपिटक मित्यर्थः । षट् षष्टिसंख्या भावना चात्र पूर्व प्रतिपादित वदेव करणीयेति || १४ || 'चत्तारि य पतीओ चंदाइच्चाण मणुयलोयम्मि । छावडिं छात्रहिं च होइ एकिक्किया पंती ||१५||' चतस्रथ पंक्तचन्द्रादित्यानां मनुष्यलोके । षट् षष्टि षट्षष्टिश्च भवति एकैका पंक्तिः ।। १५ ।। इह मनुयलोके चन्द्रादित्यानां चतस्रः पङ्कयो भवन्ति, तद्यथा - द्वे पंक्तिचन्द्राणं द्वे च पंक्तिसूर्याणामें दो होता है । लवणसमुद्र में छ, धातकीखंड में इक्कीस, कालोदधी में छत्तीस, अभ्यन्तर पुष्करार्ध में एक इस प्रकार सर्वसंख्या जोडने से मनुष्य लोक में नक्षत्रों के छियासठ पिटक हो जाते हैं ||१३||
छावट्ठि पिडगाई महागहाणं तु मणुयलोयंमि ।
छावन्तरं गहसयं होइ एक्hey fपडए || १४ ||
संपूर्ण मनुष्य लोक में महाग्रहों का भी सर्व संख्या से छियासठ पिटक होते हैं । ग्रह का पिटक परिमाण दो चंद्र की ग्रह संख्या के परिमाण जितना होता है, वही गाथा के उत्तरार्ध में कहा है कि एक एक ग्रह पिटक में एकसो छिहत्तर ग्रह होते हैं । छियासठ संख्या की भावना यहां पर पूर्व कथनानुसार कर लेवें ॥ १४॥
चत्तारि य पंतीओ चंदाइच्चाण मणुगलोयम्मि । छावट्ठि छावट्ठि न होइ एक्aिकिया पंती ॥ १५ ॥
એક નક્ષત્ર પિટક જ ખૂદ્વીપમાં, લવણુ સમુદ્રમાં બે હોય છે. છ, ધાતકી ખંડમાં, એકવીસ, કાલેદધિમાં, છત્રીસ, આભ્યન્તરપુષ્કરામાં આ પ્રમાણે બધી સંખ્યા મેળવવાથી મનુષ્યલેાકમાં નક્ષત્રાના છાસઠ પટકા થઈ જાય છે. ।।૧૩।।
छावट्ठि पिडगाई महागहाणं तु मणुयलोयंमि । छावत्तर गहस्यं होइ एक्केकर पिडए ||१४||
સંપૂર્ણ મનુષ્યલેકમાં છાસઠ પટકા મહાગ્રડાના હાય છે. ગ્રહના પિટકનુ પરમાણુ એ ચંદ્રની ગ્રહસ`ખ્યાના પરિમાણુ જેટલુ હેાય છે. એજ ગાથાના ઉત્તરાર્ધોમાં કહ્યું છેકેએક ગ્રહ પિટકમાં એકસો છેાંતેર ગ્રહા હૈાય છે. છાસઠ સખ્યાની ભાવના અહી` પૂર્વ કથનાनुसार री सेवी ॥१४॥
चत्तारिय पंतीओ चंदाइच्चाणमणुयलोयम्मि | छाट्ठ छावट्ठि च होई, एक्के किया पंती ॥१५॥
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨