Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशप्तिप्रकाशिका टीका सू० १०० एकोनविंशतितमप्राभृतम्
९५७ अधिगच्छन्ति, तेन शुभतिथि मुहूर्तादिकमपेक्षन्ते इति न तन्मार्गानुसरणं छद्मस्थानां न्याय्यं भवति, तेन ये परमप्नुनि पर्युपासित प्रवचनविडम्बकाः अपरिमलिम-जिनशाशनोपनिषद् भूतशास्त्रा गुरुपरम्परायाननिरवद्य विशदकालोचितसामाचारी प्रतिपन्थिनः स्वमति कल्पित सामाचारीका अभिदधति, यथा न प्रवाजनादिषु शुभतिथि नक्षत्रादि निरीक्षणं कर्त्तव्यं, न खलु भगवान् जगत् स्वामी प्रजाजनायोपस्थितेषु शुभतिथ्यादि निरीक्षणं कृतवानीति, ते अपास्ता द्रव्या ॥ इति ॥२१॥ 'तेसि पविसंताणं तावक्खेत्तं तु बडए णिययं । तेणेव कमेण पुणो परिहायति णिक्खमंताणं ॥२२॥' तेषां प्रविशतां तापक्षेत्रं तु वर्द्धते नियतं । तेनैव क्रमेण पुनः परिहीयते निष्क्रमतां ॥२२॥ तेषां-सूर्यचन्द्राणां सर्वबाह्यान्मण्डलान् अभ्यन्तरं मण्डलं प्रविशतां तापक्षेत्रं प्रतिदिवसे शनैः शनैः क्रमेण नियमात्अतिक्रममनुसृत्य नियमतः है । अतः शुभतिथि मुहूर्तादि की अपेक्षा नहीं करते हैं, अतः उनके मार्ग का अनुकरण करना छद्मस्थों के लिये न्याय्य नहीं होता, इससे जो परममुनि पर्युपासित प्रवचन की विडंबना करने वाले होते हैं तथा जिनशासन के उपनिषदरूप शास्त्र एवं गुरु परंपरानुकूल कार्य नहीं करते जो प्रतिपन्थि होते हैं जिससे अपनी मति से कल्पित सामाचारी आदि करते हैं एवं प्रव्राजनादि में शुभ तिथि नक्षत्रादिका निरीक्षण नहीं करते एवं जगत् स्वामी भगवान ने प्रव्राजन समय में शुभ तिथि आदि नही देखा है ऐसा कहते है, वे द्रव्य से अपास्त कहे जाते हैं ॥२१॥
तेसिं पविसंताणं तावक्खेत्तं तु वडए णिययं ।
तेणेव कमेण पुणो परिहायति णिक्खमंताणं ॥२२॥ सूर्य चंद्र का सर्वबाह्य मंडल से अभ्यंतर मंडल में प्रवेश के समय तापक्षेत्र प्रतिदिवस धीरे धीरे नियम से आयाम से बढता है । तथा जिस प्रकार શક્તિશાળી હોય છે, તેઓ અતિશયના બળથી જ સર્વવિનિને નિવિન એટલેકે સારી રીતે થઈ જાય છે. તેથી શુભતિથિ મુહૂર્તાદિની અપેક્ષા કરતા નથી. તેથી તેમના માર્ગનું અનુકરણ કરવું છાને માટે ન્યાચ્ય હેતું નથી તેથી જેએ પરમ મુનિ પર્યપાસિત પ્રવચનની વિડંબના કરનારા હેય છે, તથા જીનશાસનને ઉપનિષદુરૂપ શાસ્ત્ર અને ગુરૂ પરંપર, અનુકુળ કાર્ય કરતા નથી, જેઓ વિપથે ગમન કરનારા હોય છે તેથી સ્વબુદ્ધિથી કલ્પિત સામાચારી વિગેરે કરે છે તથા પ્રવાજનાદિમાં શુભતિથિ નક્ષત્રાદિનું નિરીક્ષણ કરતા નથી તથા જગસ્વામી ભગવાને પ્રવાજન સમયમાં શુભ તિથિ વિગેરે જોયા નથી. તેઓ દ્રવ્યથી અપાસ્ત કહેવાય છે. જેના
तेसि पविसंताण तावङ्कवेत्तं तु वडूढ५ णिययं ।
तणे र कमेग पुणो परिहायति णिखम ताण ॥२२॥ સૂર્ય ચંદ્રના સર્વબાહ્ય મંડળથી અત્યંતર મંડળમાં પ્રવેશના સમયે તાપક્ષેત્ર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨