Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९५६
सूर्यप्रज्ञप्तिसूत्रे जिणाणमाणा खित्ताईया य कम्मुणो भणिया। उदयाइ कारणं जं तम्हा सबत्थ जइयव्वं ॥१॥' छाया-एषा जिनानामाज्ञा क्षेत्रादिकाश्च कर्मणो भणिताः । उदयादि कारणं यत् तस्मात् सर्वत्र जेतन्यं ॥१॥ अस्या अक्षरगमनिका यथा-एषा जिनानामाज्ञा शुभक्षेत्रे शुभांदिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रब्राजनवतारोपणादि कर्तव्यं, नान्यथा । अपि च क्षेत्रादयोऽपि कर्मणामुदयादि कारणं भगवद्भिरुक्ताः, ततोऽशुभद्रव्यक्षेत्रादि सामग्री प्राप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वा उदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादि दोषप्रसंगः, शुभद्रव्यक्षेत्रादि सामग्रयां तु प्रायो न अशुभकामेविपाकसम्भव इति निर्विघ्नं सामायिकपरिपालनादि, तस्मात् अवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं । ये तु भगवन्तोऽतिशयिनस्ते अतिशयबलादेव सविनं निर्विघ्नं वा सम्यक
एसा जिणाणमाणा खित्ताईया य कम्मुणो भणिया।
उदयाइ कारणं जं तम्हा सव्वत्थ जइयत्वं ॥१॥ इसकी अक्षर गमनिका इस प्रकार से हैं-जिन भगवान की इस प्रकार की आज्ञा है की शुभक्षेत्र में शुभदिशा में अभिमुख करके शुभतिथि नक्षत्र मुहूर्तादि में प्रव्रजन व्रतारोपणादि करना चाहिये, अन्यथा नहीं करना चाहिये, तथा क्षेत्रादि भी कर्म के उदय का कारण भगवानने कहा है । अतः अशुभ द्रव्य क्षेत्रादि सामग्री को प्राप्त करके कदाचित् अशुभ वेद्य कर्म विपाक में आकर उदय प्राप्त करता है, उसके उद्य में गृह में व्रत भंगादि दोष का प्रसंग आ जाता है । शुभ द्रव्य क्षेत्रादि सामग्री में प्रायः अशुभ कर्म का विपाक का संभव नहीं होता है अतः निर्विघ्नता पूर्वक सामायिक परिपालनादि होता है। अतः छद्मस्थों ने अवश्य ही सर्वत्र शुभक्षेत्रादि में कार्यारंभादि करने में प्रयत्नशील रहना चाहिये, जो भगवन्त अतिशयि शक्तिशाली होते हैं वे अतिशय के बल से ही सर्व विघ्नों को निर्विघ्न या सम्यक प्रकार से हो जाता
एसा जिणाणमाणा खित्ताईयाय कम्मुणो भणिया ।
उदयाह कारण ज तम्हा सव्वत्थ जइयब ॥१॥ આની અક્ષર ગમનિકા આ પ્રમાણે છે. અને ભગવાનની આ રીતની આજ્ઞા છે કેશભક્ષેત્રમાં શુભદિશામાં અભિમુખ કરીને શુભતિથિ, નક્ષત્ર મુહૂર્નાદિમાં પ્રવજન ઘતારોપણાદિ કરવું જોઈએ બીજી રીતે કરવું ન જોઈએ. તથા ક્ષેત્રાદિપણુ કમને ઉદયના કારણરૂપ ભગવાને કહેલ છે. તેથી અશુભ દ્રવ્ય ક્ષેત્રાદિ સામગ્રીને પ્રાપ્ત કરીને કદાચ અશુભવેદ્ય કર્મ વિપાકમાં આવીને ઉદય પ્રાપ્ત કરે છે. તેના ઉદયમાં ઘરમાં વ્રતભંગાદિ દોષને પ્રસંગ આવી જાય છે. શુભ દ્રવ્ય ક્ષેત્રાદિ સામગ્રીમાં પ્રાયઃ અશુભ કર્મના વિપાકને સંભવ હેતે નથી. તેથી નિર્વિઘતાથી સામાયિક પરિપાલનાદિ થાય છે તેથી છઘએ અવશ્યજ બધે જ શભક્ષેત્રાદિમા કાર્યારંભાદિ કરવામાં પ્રયત્નશીલ રહેવું જોઈએ જે ભગવાન્ અતિશયિત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2