Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९४८
सूर्यप्रक्षप्तिसूत्रे
परभागे भवति तन्मूलायमपि पङ्क्तौ षट् षष्टिचन्द्रमसो वेदितव्याः इति भावनाज्ञेया ॥ १५ ॥ 'छपणं पंतिओ क्खताणं तु मणुयलोयंमि । छावट्ठि छावट्ठि हवंति एक्के किया पंती ॥ ॥ १६ ॥ षट्पञ्चाशत् पंक्तयो नक्षत्राणां तु मनुष्यलोके । षट् षष्टि षटू षष्टि भवन्ति एकैकस्य पं ॥ १६ ॥ इह मनुष्यलोके सर्वसंख्यया षट्पञ्चाशत् पंक्तयो भवन्ति नक्षत्रा - णाम् । एकैका च पंक्तिर्भवति षट् षष्टिः षट् षष्टिर्नक्षत्रप्रमाणा इत्यर्थः । तथाहि-अस्मिनकिल जम्बूद्वीपे दक्षिणतोऽर्धभागे एकस्य चन्द्रमसः परिवारभूतानि अभिजिदादीन्यष्टाविशतिनक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति, उत्तरतोऽर्द्धभागे द्वितीयस्य चन्द्रमसः परिवारभूतानि अभिदादीन्यष्टाविंशति नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति, तत्र दक्षिणतोऽर्द्धभागे यदभिजिन्नक्षत्रं तत् समश्रेणि व्यवस्थिते द्वे अभिजिनक्षत्रे लवणसमुद्रे भवतः । घातकी खण्डे च षट् कालोदधौ एकविंशतिः अभ्यन्तरपुष्करार्द्धे षट् त्रिंशत्, अभ्यंतर पुष्करार्ध में छत्तीस, इस प्रकार चंद्र पंक्ति में सर्व संख्या का जोड छियासठ चंद्र हो जाते हैं। तथा जो चंद्र मेरू के पश्चिम भाग में है उसके साथ छियासठ चंद्र पंक्ति समझना चाहिये ||१५||
छप्पण्णं पंतिओ णक्खत्ताणं तु मणुयलोयंमि । छावहिं छावट्ठि हवंति एक्केक्किया पंती ॥१६॥
इस मनुष्य लोक में कुल मिलकर छप्पन नक्षत्रों की पंक्तियां कहीं हैं। एक एक पंक्ति में छियासठ छियासठ नक्षत्र होते हैं । जैसे की इस जम्बूद्वीप के दक्षिणार्ध भाग में एक चंद्र का परिवाररूप अभिजिदादि अठाईस नक्षत्र क्रम से व्यवस्थित होकर संचरण करते हैं, उत्तरार्धभाग में दूसरे चंद्र का परिवारभूत अभिजिदादि अठाईस नक्षत्र क्रम से व्यवस्थित होकर संचरण करते हैं, उसमें दक्षिण के अर्धभाग में जो अभिजित् नक्षत्र है, उसकी समश्रेणी में व्यवस्थित दो अभिजित् नक्षत्र लवणसमुद्र में होता है। धातकीखंड में छ, कालोदधि અભ્યંતર પુષ્કરા માં છત્રીસ આ રીતે ચંદ્ર પક્તિમાં બધી સંખ્યાના સરવાળે છાસઠ ચંદ્ર થઈ જાય છે. તથા જે ચંદ્ર મેરૂની પશ્ચિમ ભાગમાં છે, તેની સાથે છાસઠ ચંદ્ર पंडित समल सेवी ॥१५॥
छप्पण्णं पंतिओ णक्खत्ताणं तु मणुयलोयंमि ।
छावट्ठि छावट्ठि हवंति एक्केक्किया पंती ||१६||
છાસઠ
આ મનુષ્યલેાકમાં બધામળીને છપ્પન નક્ષત્રાની પંક્તિયેા હોય છે, એકએક પંક્તિમાં છાસઠે નક્ષત્રા હોય છે. જેમકે-આ જ ખૂદ્વીપના દક્ષિણાધ ભાગમાં એક ચંદ્રના પરિવારરૂપ અભિષ્ટદાદિ અઠયાવીસ નક્ષત્ર ક્રમથી વ્યવસ્થિત થઈને સંચરણ કરે છે. તેમાં દક્ષિણના અર્ધા ભાગમાં જે અભિજીત નક્ષત્ર છે, તેની સમશ્રેણીમાં વ્યવસ્થિત બે અભિજીત્ નક્ષત્ર લવણુસમુદ્રમાં હોય છે. ધાતકીખંડમાં છ, કાલેાદધિમાં એકવીસ અભ્યન્તર પુષ્કરા માં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨