Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्य प्रतिस्त्र अनवस्थितानि भवन्ति-यथा योगमन्यस्मिन्-अन्यस्मिन् मण्डले तेषां तेषां सञ्चारित्वात् , नक्षत्र ताराणां तु मण्डलान्यवस्थितान्येव ॥१८॥ तथाचाह-'गक्खत्त ताराणं अवट्ठिया मंडला मुणेयव्वा । तेऽविय पयाहिणावत्तमेवमेरू अणुचरंति ॥१९॥' नक्षत्रतारकानां अनवरिथतानि मण्डलानि ज्ञातव्यानि । तान्यपि च प्रदक्षिणावर्तमेव मेरूमनुचरन्ति ॥१९॥ नक्षत्राणां तारकानां च मण्डलानि अनवस्थितानि ज्ञातव्यानि, अत्रैतदुक्तं भवति-अकालं प्रतिनियतमेकैकं नक्षत्राणां तारकानां च प्रत्येक मण्डलमिति । नचेत तदेत्थमवस्थितमण्डलत्वोक्तावेवमाशङ्कनीयं, यथा एतेषां गतिरेव न सम्भवति, यथोत्तरार्द्धन स्वयमेव प्रतिपादयति-तेऽविय' तान्यपि-नक्षत्राणि तारकाणि च, । अत्र सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् । प्रदक्षिणावर्तमेव, इदं क्रियाविशेषणं मेरुमनुलक्षीकृत्य चरन्ति, एतच्च मेहं लक्षी कृत्य प्रदक्षिणावर्त तेषां चरणं प्रत्यक्षत एवोपलक्ष्यते इति संवादि ॥१९॥ 'रयणिकरदिणअन्य अन्य मंडल में उस उस मंडल में संचरण करने से । नक्षत्र एवं ताराओं का मंडल अवस्थित होते हैं ॥१८॥
‘णक्खत्त तारगाणं अवटिया मंडलामुणेयव्वा ।
तेऽविय पयाहिणावत्तमेव मेलं अणुचरंति ॥१९॥ नक्षत्र एवं ताराओं का मंडल अनवस्थित होते हैं। यहां पर इस प्रकार कहा जाता है-अकाल प्रतिनियत एक एक नक्षत्र एवं ताराओं का प्रत्येक का मंडल होता हैं । इससे इस प्रकार का अवस्थित मंडलपने से नहीं कहे हैं इस प्रकार की शंका नहीं करनी चाहिये । कारण की इनकी गती ही संभवित नहीं होती है अतः उत्तरार्ध में स्वयंहि प्रतिपादित करते हैं-वे नक्षत्र ताराएं (यहां पर सूत्र में प्राकृत होने से पुंलिंग से निर्देश किया है) प्रदक्षिणावर्त ही होते हैं, यह क्रिया विशेषण है। मेरु को लक्ष करके विचरण करते हैं यह मेरु को लक्ष करके प्रदक्षिणावर्त उनका संचरण प्रत्यक्ष से ही दृष्टिगोचर होता है ॥१२॥ બીજા મંડળમાં તે મંડળમાં સંચરણ કરવાથી નક્ષત્ર અને તારાઓના મંડળો અવસ્થિત हाय छे. ॥१८॥
णक्खत्ततारगाण, अवद्रिया मंडला मुणेयवा।
तेऽविय पयाहिणाबत्तमेव मेरु अणुचरति ।।१९।। નક્ષત્ર અને તારાઓના મંડળ અનવસ્થિત હોય છે. અહીં આ પ્રમાણે કહેવામાં આવે છે. અકાળ પ્રતિનિયત એક એક નક્ષત્ર અને તારાઓનું મંડળ હોય છે. તેથી આ રીતે અવરથત મંડળપણાથી કહ્યા નથી. આ રીતે શંકા કરવી નહીં. કારણકે તેમની ગતી નોજ સંભવ નથી, તેથી ઉત્તરાર્ધમાં સ્વયમેવ પ્રતિપાદિત કરે છે કે–એ નક્ષત્ર અને તારાઓ (અહીં સૂત્રમાં પ્રાકૃત હેવાથી પેલિંગથી નિર્દેશ કરેલ છે) પ્રદક્ષિણાવર્ત જ હોય છે. આ ક્રિયાવિશેષણ છે. મેરૂને લક્ષ્ય કરીને વિચરણ કરે છે. આ મેરૂને લક્ષ કરીને પ્રદક્ષિણાવર્ત તેઓનું સંચરણ પ્રત્યક્ષથીજ દષ્ટિગોચર થાય છે. ૧લા.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: