Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १०० एकोनविंशतितम'प्राभृतम्
९४९ इत्येवं सर्वसंख्यया पट् षष्टिरभिजिन्नक्षत्राणि पंक्त्या व्यवस्थितानि भवन्ति, एवं श्रवणादीन्यपि दक्षिणतोऽर्द्धभागे पंक्त्या व्यस्थितानि षट् षष्टि संख्यकानि स्वयमेव भावनीयानि । उत्तरतोऽप्यर्द्धभागे यदभिजिनक्षत्रं भवति तत् समश्रेण्यां व्यवस्थिते उत्तरभागे द्वे अभिन्नक्षत्रे लवणसमुद्रे भवतः, धातकीखण्डे षद, कालोदधौ एकविंशतिः अभ्यन्तर पुष्करार्द्ध षट् त्रिंशत् । एवमेव श्रवणादि पंक्तयोऽपि प्रत्येकं षट षष्टि संख्यका भावनीया वेदितव्याश्च भवन्ति सर्वसंख्यया षट् पञ्चाशनक्षत्राणां पंक्तयो भवन्ति । एकैका च पंक्तिः षट् षष्टि संख्येति ॥१६॥ 'छावत्तरं गहाणं पंति सयं हवइ मणुयलोयंमि । छावहिं छावडिं हवइ य एक्केकिया पंती ॥१७॥ षट् सप्ततिर्ग्रहाणां पंक्तिशतं भवति मनुष्यलोके । षट् षष्टिः षट् षष्टि भवति च एकैका पंक्तिः ॥१७॥ ग्रहाणां-अङ्गारक में इक्कीस, अभ्यन्तर पुष्कराध में छत्तीस, इस प्रकार सब संख्या को मिलाने से छियासठ अभिजित् नक्षत्र पंक्ति में व्यवस्थित होते हैं। इसी प्रकार दक्षिणार्ध भाग में श्रवणादि नक्षत्र पंक्ति में व्यवस्थित रूप से छियासठ संख्या स्वयं भावित कर लेवें, उत्तरार्ध भाग में अभिजित् नक्षत्र होता है, उसकी सम. श्रेणी में व्यवस्थित उत्तरभाग में ही दो अभिजित् नक्षत्र लवणसमुद्र में होते हैं, तथा धातकी खंड में छह एवं कालोदधि में इक्कीस तथा अभ्यन्तर पुष्करार्ध में छत्तीस होते हैं। इसी प्रकार श्रवणादि नक्षत्र की पंक्तियां भी प्रत्येक की छियासठ संख्यात्मक होती है । सबको मिलाने से छप्पन नक्षत्रों की पंक्ति होती है। एक एक पंक्ति में छियासठ छियासठ संख्या होती है ॥१६॥
छावत्तरं गहाणं पंतिसयं हवइ मणुयलोयंमि। __ छावहिं छावडिं हवइ य एकेक्किया पंती ॥१७॥ मनुष्यलोक में अंगारकादि ग्रहों का सर्व संख्या से छ सो सित्तेर पंक्ति છત્રીસ આ પ્રમાણે બધી સંખ્યા મેળવવાથી છાસઠ અભિજીત નક્ષત્ર પંક્તિમાં વ્યવસ્થિત થાય છે. એ જ પ્રમાણે દક્ષિણ ભાગમાં શ્રવણાદિ નક્ષત્ર પંક્તિમાં વ્યવસ્થિત રૂપથી છાસઠ સ્વયં સાવિત કરી લેવા. ઉત્તરાર્ધભાગમાં અભિજીતુ નક્ષત્ર હોય છે. તેની સમશ્રેણીમાં વ્યવસ્થિત ઉત્તર ભાગમાંજ બે અભિજીત્ નક્ષત્રો લવણ સમુદ્રમાં હોય છે. તથા ધાતકીખંડમાં છે, અને કાલેદધિ સમુદ્રમાં એકવીસ અને અત્યંતર પુષ્કરાર્ધમાં છત્રીસ હોય છે. એજ પ્રમાણે શ્રવણાદિ નક્ષત્રની પંક્તિ પણ દરેકની છાસઠ સંખ્યાવાળી થાય છે, બધી સંખ્યાને મેળવવાથી નક્ષત્રની છપ્પન પંક્તિ થાય છે. એક એક પંક્તિમાં છાસઠ છાસઠ सध्या डाय छे. ॥१६॥
छावत्तर गहाण पतिसयं हवइ मणुयलोयामि ।
छावढि छावर्द्वि हवइय एकेक्किया पतो ॥१९॥ મનુષ્પકમાં અંગારકાદિ ગ્રહોની કુલ સંખ્યાથી છસેસિત્તેર પંક્તિ હોય છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨