Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९४२
सूर्यप्रज्ञप्तिसूत्रे चरति ॥१०॥ एतावत् संख्याकं तारापरिमाणं यदनन्तरं प्रतिपादितं मनुष्यलोके तत् ज्यो. तिष्कं-ज्योतिष्कदेवविमानरूपं कदम्बपुष्पसंस्थितं-कदम्बपुष्पवत् सर्वतो विस्तीर्णकिञ्जल्कव्याप्तं, अधः संकुचितं उपरि विस्तीर्ण उत्तानीकृत अर्द्धकपित्थसंस्थानसंस्थितमित्यर्थः । एवमाकारविशिष्टं ज्योतिष्कं चारं चरति-चारं प्रतिपद्यते, तथा जगत् स्वाभाव्यात् । ताराग्रहणं चोपलक्षणं तेन सूर्यादयोऽपि यथोक्त संख्याकाः मनुष्यलोके तथा जगत्स्वाभाव्यात् चारं प्रतिपद्यन्ते; इति ज्ञेयम् ॥१०॥ ___अथ सम्प्रति तद् गतेमेवोपसंहारमाह-रविससि गहणक्खत्ता एवइया आहिया मणुयलोए । जेसिं णामा गोतं ण पागया पण्णवेहिंति ॥११॥' रविशशि ग्रहनक्षत्राणि इयन्ति आख्यातानि मनुष्यलोके । येषां नामगोत्राणि न प्राकृताः प्रज्ञापयिष्यन्ति ॥११॥ अर्थात्
एवइयं तारग्गं जं भणियं माणुसंमि लोगंमि ।
चारं कलंबयापुप्फ संठितं जोतिसं चरइ ॥१०॥ मनुष्यलोक में इतनो संख्या वाला तारा परिमाण जो पूर्व में प्रतिपादित किया है, वह ज्योतिष्कदेव के विमान रूप कदम्ब के पुष्प समान सब ओर विस्तृत किंजल्क से व्याप्त अधो भाग में संकुचित उपर में विस्तृत ऊंचा किया हुवा अर्ध कपित्थ के जैसे आकारवाला होता है। इस प्रकार के आकार युक्त होकर उस प्रकार के जगत् स्वभाव से ज्योतिष्क में चार करते हैं, यहां ताराग्रहण उपलक्षण है अतः यथोक्त संख्यावाले सूर्यादि भी मनुष्यलोक में तथा जगत् स्वभाव से चार करते हैं ऐसा समझें ॥१०॥ अब उनकी गति का उपसंहार करते हुवे कहते हैं
रविससिगहणक्खत्ता एवइया आहिया मणुयलोए । जेसिणामागोत ण पागया पण्णवेहिति ॥११॥
एवइयं तारग्गं जभणिय माणुस मि लोय मि ।
चार कल बुया पुप्फसंठित जोतिस चरइ ॥१०॥ મનુષ્યલેકમાં આટલી સંખ્યાનું તારાઓનું પરિમાણ જે પહેલાં પ્રતિપાદન કર્યું છે. તે તિષ્ક દેવના વિમાનરૂપ કદંબના પુષ્પસમાન બધીજ તરફ વિસ્તારવાળું કિંજલ્કથી વ્યાપ્ત નીચે સંકુચિત ઉપર વિસ્તાર યુક્ત ઉંચુ કરેલ અર્ધા કપિત્થ ફળના જેવા આકાર વાળું હોય છે. આ પ્રકારના આકાર યુક્ત થઈને તેવા પ્રકારના જગત્ સ્વભાવથી જ્યોતિષ્કમાં ચાર કરે છે. અહીં તારાઓનું ગ્રહણ ઉપલક્ષણ છે. તેથી યુક્ત સંખ્યાવાળા સૂર્યાદિ પણ મનુષ્ય લેકમાં તેવા પ્રકારના જગના સ્વભાવથી ચાર કરે છે તેમ સમજવું. ll૧૦ હવે તેમની ગતિને ઉપસંહાર કરતાં કહે છે. ૧
रविससिगहणक्खत्ता, एवइया आहिया मणुयलोए । जेसिं णामा गोत्तं ण पागया पण्णवेहिति ॥११॥
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨