Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशप्तिप्रकाशिका टीका सू० १०० एकोनविंशतितमप्राभृतम्
९३७ अष्टाशीतिः शतसहस्राणि चत्वारिंशत् सहस्राणि सप्त च शतानि (८८४०७००) एतावत्यस्तारागणकोटिकोटीनां शोभामशोभयन् वा शोभन्ति वा शोभयिष्यन्ति वा ॥ अत्रापि तारागणपरिवारसंख्या द्वात्रिंशदधिकशतेन गुणनीया तदेत्थं स्यादिति ॥
इतः प्रभृति सूत्रोक्तान् सर्वानपि विषयान् त्रयोविंशति गाथाभिः सूत्रयत्याचार्य:-'अटेव सयसहस्सा अभितरपुक्खरस्स विक्खंभो। पणयालसयसहस्सा माणुसक्खेत्तस्स विक्खंभो ॥१॥' अष्टौ शतसहस्राणि (८०००००) अभ्यन्तरपुष्करस्य विष्कम्भो व्यासस्तथा पञ्चचत्वारिंशत् शतसहस्राणि । ४५००००) मनुष्यक्षेत्रस्य विष्कम्भो व्यास इत्येवं गाथा पूर्वार्द्धन अभ्यन्तरपुष्करार्द्धस्य विष्कम्भपरिमाणं प्रतिपादितं। तथा उत्तरार्द्धन मानुषक्षेत्रस्य व्यासपरिमाणमुक्तमिति ॥१॥ 'कोडीबायालीसं सहस्सा दुसया य अउणपण्णासा। ७००) तारागण कोटिकोटि शोभा करते थे शोभा करते हैं एवं शोभा करेंगे। यहां पर भी तारागण परिवार की संख्या एकसो बत्तीस से गुणा करे तो इस प्रकार की संख्या निकल आती है।
__ यहां सूत्र में कहे हवे सभी विषयों को तेईस गाथाओं से आचार्य कहते हैं-(अट्टेय सयसहस्सा अभितरपुक्खरस्स विक्खंभो। पणयालसयसहस्सा माणुसखेत्तस्स विश्वंभो ॥१॥ आठ लाख योजन (८०००००) आभ्यन्तर पुष्कराध का विष्कम्भ-व्यासमान होता है तथा मनुष्यक्षेत्र का विष्कंभ पैंतालीस लाख (४५०००००) योजन का होता है। गाथा का पूर्वाध से अभ्यन्तर पुष्कराध का विष्कंभ परिमाण का प्रतिपादन किया है तथा उत्तरार्ध से मानुषक्षेत्र का व्यास परिमाण कहा गया है ॥१॥
'कोडी बायालीसं सहस्सा दुसय अउणपण्णासा।
मणुसखेत्तपरिरओ एमेव य पुक्खरद्धस्स ॥२॥ કોટિકોટિ શોભા કરતા હતા, શભા કરે છે, અને શોભા કરશે? અહીં પણ તારાગણ પરિવારની સંખ્યાને એકબત્રીસથી ગુણાકાર કરે તો આ પ્રમાણેની સંખ્યા થઈ જાય છે. અહીં સૂત્રમાં કહેલા તમામ વિષયોને તેવીસ ગાથાઓ દ્વારા આચાર્ય કહે છે.
अद्वेव सय सहस्सा, अभितरपुक्खरस्स विक्ख मो।
पणयालसयसहस्सा, माणुसखेत्तस्स विक्ख मो ॥१॥ આઠ લાખ જન (૮૦૦૦૦૦ને આધંતર પુષ્કરાને વિધ્વંભ-વ્યાસમાન થાય છે. તથા મનુષ્ય ક્ષેત્રને વિષ્ઠભ પિસ્તાલીસ લાખ (૪૫૦૦૦૦૦ એજનનો થાય છે. ગાથાના પૂર્વાર્ધથી આભ્યન્તર પુષ્કરાર્થના વિષ્કભના પરિમાણુનું પ્રતિપાદન કરેલ છે. તથા ઉત્તરાર્ધથી માનુષક્ષેત્રનું વ્યાસ પરિમાણુ કહેલ છે. ૧
कोडीबायालीसं सहस्सा, दुसयाय अउणपण्णासा । माणुसखेत्तपरिरओ एमेव पुक्खरद्धस्स ॥२॥
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર ૨