Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशमिप्रकाशिका टीका सू० १०० एकोनविंशतितमः प्राभृतम्
९३५
अथ चन्द्रसूर्यादि संख्याज्ञानविषयकः प्रश्नः 'ता माणुसकखेत्ते णं केवइया चंदा पभासेंसु वापभाति वा पभासिस्संति वा ?, पुच्छा' तावत् मनुष्यक्षेत्रे खलु कियन्तचन्द्राः प्राभासयन् वा प्रभासन्ति वा प्रभासयिष्यन्ति वा इति पृच्छा-मम प्रश्नः, अर्थात् कियन्तः सूर्याः अतापयन् वा तपन्ति वा तापयिष्यन्ति वा ? । कियन्ति नक्षत्राणि योगमयुञ्जन् वा युञ्जन्ति वायोक्ष्यन्ति वा?, कियन्तो महाग्रहाचारमवारयन् वा चरन्ति वा चारयिष्यन्ति वा ? । इत्येवं पञ्चानामपि प्रश्नानां यथाक्रमेण समुत्तरं प्रयच्छति भगवान् - 'तहेव ता बत्तीसं चंदसयं पभासु वा पभासेति वा पभासिस्संति वा, बत्तीसं सूरियाणं सयं तवईंसु वा तवेंति वा विस्संति वा तथैवा - पूर्वप्रतिपादितक्रमेणैव तावत् द्वात्रिंशत् चन्द्रशतानि (१३२) प्राभासयन् वा प्रभासन्ति वा प्रभासयिष्यन्ति वा, तथा च द्वात्रिंशत् सूर्याणां शतानि १३२ अतापयन् वा तपन्ति वा तापयिष्यन्ति वा ॥ 'तिष्णिसहस्सा छच्च छण्णउता णक्खत्तसया
अब चंद्र सूर्य की संख्याज्ञानविषयक श्री गौतमस्वामी प्रश्न पूछते हैं(ता मानुसखेत्तणं केवइया चंदा पभासेंसु वा, पभाति वा, पभासिस्संति वा पुच्छा) मनुष्यक्षेत्र में कीतने चंद्र प्रभासित होते थे ? प्रभासित होते हैं एवं प्रभासित होंगे? इस प्रकार मेरा प्रश्न है तथा कितने सूर्य तापित होते थे तापित होते हैं एवं तापित होंगे ? तथा कितने नक्षत्र ने योग किया था योग करते है, एवं योग करेंगे ? तथा कितने महाग्रहों चार करते थे चार करते हैं एवं चार करेंगे ये पांचों प्रश्नों का क्रमानुसार श्री भगवान् उत्तर देते हैं(तदेव ता बत्तीसं चंदसयं पभासेंसु वा पभासेंति वा, पभासिस्संति वा, बत्तीसं सूरियाणं सयं तचईसु वा तवेति वा तविस्संति वा) पूर्व प्रतिपादित क्रमानुसार एकसो बत्तीस चंद्र प्रभासित होते थे प्रभासित होते हैं एवं प्रभासित होगे | तथा एकसो बत्तीस सूर्य तापित होते थे तापित होते हैं एवं तापित होंगे । (तिष्णिसहस्सा छच्च छष्णउत्ता णक्खत्त
હવે ચંદ્ર સૂર્ય'ની સંખ્યાનું જ્ઞાન થવા તે સંબધમાં શ્રીગૌતમસ્વામી પ્રશ્ન પૂછે छे - ( ता माणुसखेत्ते केवइया चंदा पभासिंसु वा पभासेति वा, पभासिस्संति वा, पुच्छा) મનુષ્યક્ષેત્રમાં કેટલા ચદ્રો પ્રભાસિત થતા હતા ? પ્રભાસિત થાય છે, અને પ્રભાસિત થશે ? આ પ્રમાણે મારો પ્રશ્ન છે. તથા કેટલા સૂર્ણાં તપતા હતા, તપે છે અને તપશે ? તથા કેટલા નક્ષત્રાએ ચેગ કર્યાં હતા ? યાગ કરે છે અને ચેગ કરશે ? તથા કેટલા મહાગ્રહે ચાર કરતા હતા, ચાર કરે છે અને ચાર કરશે? આ પાંચે પ્રશ્નોના શ્રીભગવાન્ ક્રમાनुसार उत्तर हे छे- ( तहेव ता बतींस च दसयं पासेसु वा पभा सेति वा, पभासिस्स तिवा) પૂર્વ પ્રતિપાદિત ક્રમ પ્રમાણે એકસાખત્રીસ ચંદ્ર પ્રભાસિત થતા હતા, પ્રભાસિત થાય છે रमने अलासित थशे ? मेसोमत्रीस सूर्य तपना हुता, तथे छे भने तपशे ? (तिणि सहस्सा छच्च छण्णउता णक्खत्तसया जोयं जोएंसु वा जोति वा, जोइस्सति वा ) शु
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨