Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० १०० एकोनविंशतितम प्राभृतम्
९१३ परिभावना इत्थं करणीया-यथा जम्बुद्वीपस्य विष्कम्भो योजनलक्षं-१००००० तथा च लवणस्योभयतो द्वे द्वे योजनलक्षे मिलिते इति ताश्चतस्रो लक्षाः यथा-व्यासमाने-१०००००+१०००००-२०००००। तथोभयतो द्वे द्वे लक्षे-२०००० तेन २०००००+ २०००००-४०००००-एवं च धातकीखण्डस्योभयतश्चतस्रश्चतस्रो लक्षा इत्यष्टी लक्षास्तेनैतेषां योगेन ४०००००+४०००००+४०००००=१२००००० मध्यवर्तिनश्चकलक्षस्तेन सर्वसंख्यया जातास्त्रयोदश लक्षाणि १३००००० अतोऽस्य राशेर्वर्गों जातः १६९०००००००००० एककः षट्कः नवकः शून्यानि च दश, भूयोप्ये ते दशभिर्गुणितास्तदा जातान्येकादश शून्यानि १६९००००००००००० एतेषामासनमूलानयनेन लब्धानि ४११०९६१ एकचत्वारिंशत् लक्षाणि दशसहस्राणि नवशतानि एकपष्टयधिकानि । नक्षत्रादि हैं। परिधि की गणितपरिभावना इस प्रकार करनी चाहिये-जैसे की जंबूद्वीप का विष्कंभ एक लाग्य योजन १०००००। तथा लवणसमुद्र की दोनों
ओर दो दो लाख योजन मिलते हैं, इस प्रकार वे चार लाख योजन होते हैं। जिस प्रकार व्यासमान-१०००००+१०००००=२०००००, तथा दोनों ओर दो दो लाख योजन २००००० । अतः २०००००+ २०००००-४०००००। इस प्रकार धातकी खंड के दोनों पार्श्व में चार चार लाख होते हैं, इस प्रकार आठ लाग्य होते हैं इनको मिलाने से ४०००००+४०००००+४०००००=१२०००००। तथा मध्य का एक लाख होते हैं अतः सब को जोडने से तेरह लाख होते हैं १३०००००। इस संख्या का वर्ग एक, छ, नव तथा दश शुन्य १६९००००००००००। फिर से इनको दस से गुणा करे तो ग्यारह शून्य होते हैं १६९०००००००००००। इनका आसन्न मूल करने से इकतालीस लाख दस हजार नवसो इकसठ होते हैं। नक्षत्रादि परिमाण भी अठाईम आदि संख्या को बारह से આવી ગયેલ છે. અહીં કેવળ તેના પરિક્ષેપ-પરિધિનું જ કથન કરવાનું છે. પરિધિની ગણિત પરિભાવના આ પ્રમાણે કરવી જોઈએ. જમ્બુદ્વીપનો વિષ્કભ એક લાખ જન ૧૦૦૦૦૦ી તથા લવણ સમુદ્રની બને તરફ બબે લાખ યોજન મળે છે. આ રીતે ચાર साथ योशन थाय छे. हे प्रमाणे व्यासमान १०००००+१०००० =२०००००। तथा भन्ने त२३ मध्ये साप योन २००००० तेथी २०००० +२०००००-४०००००१ २ રીતે ધાતકીખંડની ચારચાર લાખની પરિધી થાય છે એ રીતે આઠ લાખ થાય છે. તેને મેળવવાથી ४०००००+४०००००+४०००००=१२०००००। तथा मध्यना मे सा थाय छे. तथा બધાને મેળવવાથી તેર લાખ થાય છે. ૧૩૦૦૦૦૦ આ સંખ્યાનો વર્ગ એક છ, નવ અને દસ શૂન્ય ૧૬૯૦૦૦૦૦૦૦૦૦૦૧ આ સંખ્યાને દસથી ગુણાકાર કરવો તે અગ્યાર શૂન્ય આવે છે. ૧૬૯૦૦૦૦૦૦૦૦૦૦૦ા આને આસા મૂળ કરવાથી એકતાલીસ લાખ દસહજાર નવસે એસડ થાય છે નક્ષત્રાદિનું પરિમાણ પણ અઠયાવીસ આદિ સંખ્યાને બારથી
श्री सुर्यप्रति सूत्र : २