Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे शोभयन्ति वा शोभिष्यन्ति वा ?, इति पञ्चप्रश्नाः गौतमस्य, एतेषां पृथगुत्तराणि प्रयच्छन् भगवानाह-'तहेव धातईसंडे णं दीवे बारस चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा' तथैव धातकीखण्डे द्वीपे द्वादशचन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा ॥ एवं च 'वारस सूरिया तवेंसु वा तति वा तविस्संति वा' द्वादश सूर्याः अतपन् वा तपन्ति वा तापत्स्यन्ति वा ।। एवं च 'तिण्णि छत्तीसा णक्खत्तसया जोयं जोएंसु वा जोएंति वा जोइस्संति वां' त्रीणि षट् त्रिंशानि-षट् त्रिंशदधिकानि त्रीणि नक्षत्राणां शतानि ३३६% २८x१२ । षट् त्रिंशदधिकान्येव त्रीणि शतानि नक्षत्राणां धातकीखण्डद्वीपे योगमयुञ्जन् वा युञ्जन्ति वा योक्ष्यन्ति वा ॥ एवं च 'एगं छप्पण्णं महग्गहसहस्सं चारं चरिंसु वा चरंति वा चरिस्संति वा' एक षट् पश्चाशत् महाग्रहसहस्र-षटू पश्चाशदधिकमेकं सहस्रं महाग्रहाणां-१०५६-८८४१२ एतावन्तो महाग्रहाश्चारमचरन् वा चरन्ति वा चरिष्यन्ति वा ॥ एवं 'अटेव सयसहस्सा तिणि सहस्साई सत्त य सयाई एग ससी परिवारो' अष्टौ शतसहएवं चार चरेंगे। तथा कितने तारागण कोटिकोटि शोभा करते थे, शोभा करते हैं एवं शोभा करेंगे। इस प्रकार श्रीगौतमस्वामीने पांच प्रश्न किये हैं। इस का पृथक पृथक उत्तर देते हुवे श्रीभगवान् कहते हैं-तिहेव धातईसंडेणं दीवे बारस चंदा पभासेंसु वा, पभासेंति वा, पभासिस्संति वा) धातकी खंड द्वीप में बारह चंद्र प्रभासित होते थे, प्रभासित होते हैं एवं प्रभासित होंगे । एवं (वारस सूरिया तवेंसु वा तवेंति वा, तविस्संति वा) बारह सूर्य तपते थे, तपते हैं एवं तपेंगे तथा (तिणि छत्तीसा णक्खत्तसया जोयं जोएंसु वा, जोएंति वा जोइस्संति वा) तीनसो छत्तीस नक्षत्र ३३६-२८+१२ धातकी खंड द्वीप में योग करते थे योग करते हैं एवं योग करेंगे एवं (एगं छप्पण्णं महग्गहसहस्सं चारं चरिंसु वा चरंति वा चरिस्संति वा) एक हजार छप्पन महाग्रह १०५६% ८८+१२। चार चरते थे, चार चरते हैं एवं चार चरेंगे । इसी प्रकार (अटेव કેટલા તારાગણ કટિકટિ શભા કરતા હતા શેભા કરે છે? અને શેભા કરશે ? આ પ્રમાણે શ્રીગૌતમસ્વામીએ પાંચ પ્રશ્નો પૂછયા છે. તેને અલગ અલગ ઉત્તર શ્રીભગવાન ४ छ.-(तहेव धातईसंडेगं दीवे बारसचदा पभासे सु वा, पभासे ति वा पभासिस्संति वा) ધાતકીખંડ દ્વીપમાં બાર ચંદ્ર પ્રભાસિત થતા હતા. પ્રભાસિત થાય છે અને પ્રભાસિત थशे. तथा (बारससूरिया तवे सु वा तवें ति वा तविस्संति वा) ॥२ सूर्या तपतप तप तपे छ भने तपश. (तिण्णि छत्तीसा णक्खत्तसया जोयं जोएसु वा जोएंति वा जोइस्संति वा) ત્રણસે છત્રીસ ૩૩૬ નક્ષત્રે ધાતકી ખંડ દ્વીપમાં એગ કરતા હતા, એગ કરે છે, અને यो ४२ (एग छप्पण्णं महगाहसहस्स चार चरिसुवा, चरांति वा, चरिस्सति वा) मे હજાર છપ્પન મહાગ્રહે ચાર કરતા હતા, ચાર કરે છે. અને ચાર કરશે. એજ પ્રમાણે (अव सयसहस्सा तिणि सहस्साई सत्त य सयाई एगससीपरिवारो) 8 14 श्रीसडतर
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2