Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९१२
सूर्यप्रज्ञप्तिसत्रे था भिनिरूपयति
'पण्णरस सयसहस्सा एकासीतं च सयं चोत्तालं । किंचि विसेसे पूणो लपणोदधिणो परिवखेवो ॥१॥ चत्तारि चेव चंदा चत्तारि य सूरिया लवणतोये । बारस णक्खत्तसयं गहाण तिण्णेव बावण्णा ॥२॥ दोच्चेव सयसहस्सा सत्तर्हि खलु भवे सहस्साई। णव य सया लवणजले तारागण कोडिकोडीणं ॥३॥ पञ्चदश शतसहस्राणि एकाशीतिः शतं चोनचत्वारिंशत् । किंचिद् विशेषोनो लवणोदघ्नः परिक्षेपः ।।१।। चत्वारश्चैव चन्द्राश्चत्वारश्चैव सूर्याः लवणतोये। द्वादश नक्षत्रशतं ग्रहाणां त्रीण्येव द्वापञ्चाशत् ॥२॥ द्वे एव शतसहस्रे सप्तपष्टिः खलु भवन्ति सहस्राणि ।
नव च शतानि लबणजले तारागणकोटिकोटीनाम् ॥३॥ पूर्वोक्तानामेव पदार्थानां संग्राहिका इमाः गाथा नाधिकमत्र किञ्चित, संग्रहश्चेत्थं-यथा लवणसमुद्रे चन्द्र सूर्याश्चत्वार श्चत्वारः-४ ॥ नक्षत्राणि-११२ । ग्रहाः-३५२ तारागणाश्च२६७९०० द्वेलक्षे सप्तषष्टिः सहस्राणि नवशतानि चेत्येतेषां प्रकाशरूपाणां चन्द्र-सूर्य-ग्रहनक्षत्र-तारारूपाणामुपपत्तयः प्रागेवोक्ताः केवलमत्र परिक्षेपः-परिधिस्तत्र च परिधि गणितयथोक्त प्रमाण हो जाता है।
अब लवण समुद्र का परिक्षेपादि तीन गाथा द्वारा निरूपित करते है(पण्णरससयसहस्सा) इत्यादि
पूर्वोक्त कथन को ही संग्रह करने वाली यह गाथाएं है, अधिक कुछ नहीं कहा है। पूर्वोक्त संग्रह इस प्रकार से है-लवण समुद्र में ४-४-चार चार चन्द्र सूर्य होते हैं, तथा नक्षत्र एकसो बारह है ११२ । ग्रहगण तीनसो बावन ३५२ होते हैं। एवं तारागण २६७९०० दो लाख सरसठ हजार नवसो होते हैं । इन प्रकाश रूप ज्योतिष्क देव चन्द्र-सूर्य-ग्रह-नक्षत्र एवं तारारूप की उपपत्ति पहले ही कह दी गई है, यहां पर केवल परिक्षेप-परिधि का ही कथन करना
હવે લવણ સમુદ્રના પરિક્ષેપાદિનું ત્રણ ગાથા દ્વારા નિરૂપણ કરવામાં આવે છે. (पण्णरससयसहस्सा) त्या पूर्वात ४थनने साहीत ४२वाणी २॥ ॥था- छे. તેમાં વિશેષ કંઈજ કહેલ નથી પૂર્વોક્ત સંગ્રહ આ પ્રમાણે છે-લવણ સમુદ્રમાં ૪-૪ ચાર ચાર ચંદ્ર સૂર્ય હોય છે. તથા નક્ષત્રો એક બાર ૧૧૨ા હોય છે. ગ્રહો ત્રણસેબાવન (3५२) थाय छे. मने ता11 (२६७८००) ये 14 स तरने नसो थाय छे. ॥ પ્રકાશરૂપ તિક દેવ ચંદ્ર-સૂર્યગ્રહ નક્ષત્ર અને તારા રૂપની ઉપપત્તિ પહેલાં જ કહેવામાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨