Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९११
सूर्यज्ञप्ति प्रकाशिका टीका सू० १०० एकोनविंशतितम प्राभृतम् मिर्गुण्यन्ते-२८४४=११२ नक्षत्राणीत्युपपद्यते द्वादशोनरं नक्षत्राणां शतमिति ॥ तत 'तिण्णि बापण्णा-महग्गहसया चारं चरिंसु वा चरंति वा चरिस्संति वा' त्रीणी द्वापञ्चाशतानि महाग्रहशतानि-द्वापश्चाशदधिकानि त्रीणिशतानि ३५२ महाग्रहाणां शतानि चारमचारयन वा चरन्ति वा चारयिष्यन्ति वा, यतोहि लवणसमुद्रे अष्टाशीतिर्महाग्रहाः एकस्य शशिन परिवार स्तेनाष्टाशी तिश्चतुर्भिगुण्यन्ते-८८४४३५२ इत्युपपद्यन्ते द्वापश्चाशदधिकानित्रीणिशतानि महाग्रहाणां भवन्तीति । 'दो सयसहस्सा सहि च सहस्सा णव य सया तारागण कोडिकोडीणं सोभं सोभेमु वा सोभेति वा सोभिस्संति वा' द्वेशतसहस्रे सप्तषष्टिश्च सहस्राणि नव च शतानि (२६७९००) तारागणकोटिकोटिनां शोभामशोभयन्ति वा शोभन्ति वा शोभयिष्यन्ति वा ॥-लवणसपुद्रे तारागणकोटिकोटिनां षट् पष्टिः सहस्राणि नवशतानि पश्चसप्तत्यधिकानि भवन्ति (६६९७५) तेनेयं संख्या चतुर्भिर्गुण्यन्ते ६६९७५ x४२६७९०० इति यथोक्तमुपपद्यते ॥ अथ लवणसमुद्रस्य परिक्षेपादिकं तिमभि चन्द्र का अठाईस नक्षत्र होते हैं । इनको चार गुना करने से २८+४=११२ एकसो बारह नक्षत्र होते हैं, (तिणि बावण्णा महग्गहसया चारं चरिंसु वा चरंति वा चरिस्संति वा) तीनसो बावन महाग्रह चार करते थे चार करते हैं एवं चार करेंगे । लवण समुद्र में अठासी महाग्रह एक चंद्र का परिवार रूप से कहा है, अतः अठासी को चार से गुणा करे ८८४४३५२ इस प्रकार तीनसो बावन हो जाते हैं, (दो सयसहस्सा सत्तहि च सहस्सा णव य सया तारागण कोडिकोडी णं सोमं सोभेप्नु वा सोभेति वा सोभिस्संति वा) दो लाख सडसठ हजार नवसो (२६७९००) तारागण कोटिकोटि शोभा करते थे, शोभा करते हैं एवं शोभा करेंगे । लवण समुद्र में कोटिकोटि तारागण छियासठ हजार नवसो पचहत्तर होते हैं अतः इस संख्या को चार से गुणा करे-६६९७५४४२६७९००। इस प्रकार दो लाख सरसठ हजार नवसो નક્ષત્રો એમ સમજવું કારણકે એક ચંદ્રના અઠયાવીસ નક્ષત્ર હોય છે. તેને ચાર ગણું ४२वाथी २८+४=११२ मेसोथार नक्षत्री तय छे. (तिण्णि बावण्णा महम्गहसया चार चरिसुवा चरति वा, चरिस्संति वा) शुसन महायड या२ १२ हुता या२ ४२ છે, અને ચાર કરશે. લવણ સમુદ્રમાં અઠયાસી મહાગ્રહ, એક ચંદ્રના પરિવાર રૂપે કહેલ हे. तेथी म४याशीने यारथी गुशुष। ८८+४=3५२ २१ रीते सामान थाय छे.-(दो सयसहस्सा सत्तद्धिं च सहस्सा णवयसया तारागण कोडिकोडीण सोमं सोभे सु वा, सोभे. ति वा सोभिस्संति वा) मे १५ स७४४ २ नसे। (२६७८००) तारा कोट શેભા કરતા હતા, ભા કરે છે, અને શભા કરશે. લવણ સમુદ્રમાં કટિકટિ તારાગણ છાસઠહજાર નવસે પંચોતેર થાય છે. તેથી આ સંખ્યાને ચારથી ગુણાકાર કરે ૬૬૯૭૫ -४२१७८००। मारीते साय सस531२ नसे. यात प्रमाणु २४ लय छे.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2