Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १०० एकोनविंशतितम प्राभृतम्
९०९
२५००००००००००० एतस्य राशेवर्गमूलानयेन आसन्न फलग्रहणप्रकारेण लब्धानि - १५८११३८ पूर्णाङ्कानि पञ्चदश लक्षाणि एकाशीतिः सहस्राणि शतमेकमष्टात्रिंशदधिकमिति, शेषमुद्धरति पविंशतिर्लक्षाश्चतुर्विंशतिः सहस्राणि पट्पञ्चाशदधिकानि नवशतानि छेदराशिरेकत्रिंशल्लक्षा द्वाषष्टिः सहस्राणि पट् सप्तत्यधिके द्वे शते चेति । अत्रैतदपेक्षया योजनमेकं किञ्चिदूनं लभ्यते । अतएवोक्तं- 'सयं चऊयालं किञ्चि विसेसूणमिति ॥
1
अथ लवणसमुद्रे चन्द्र-सूर्यादीनां संख्याविषयकः प्रश्नः - 'ता लवणेणं समुद्दे केवइयं चंद्रा पभासु वा पभासिंति वा पभासिस्संति वा ? एवं पुच्छा, जाव केवईया उतारागणafrasia सो वा सोमंति वा सोभिस्संति वा तावत् लवणे खलु समुद्रे कियन्तचन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रसासयिष्यन्ति वा ? एवं पृच्छा, यावत् कित्यस्तारागणकोटिकोटयः शोभामशोभयन् वा शोभयन्ति वा शोभयिष्यन्ति वा । अर्थात् मध्यवर्त्तिनः प्रश्नाः खल्वेवं यथा-लवणसमुद्रे कियन्तः सूर्याः आतापयन् वा तापयन्ति वा तापयिष्यन्ति करने के लिये समीपस्थ फल ग्रहण प्रकार से १५८११३८ । इस प्रकार पूर्णाङ्क पंद्रह लाख एक्यासी हजार एकसो अडतीस लब्ध होते हैं, तथा ११६२२७६ छाइस लाख चोवीस हजार नवसो छप्पन तथा छेद राशि इकतीस लाख बासठ हजार दोसे छिहत्तर शेष बचता है । यहां पर इस की अपेक्षा से कुछ न्यून एक योजन कहा है अतएव कहा है - ( सयं चऊयालं किंचिविसेसूणमिति)
२६२४५५६
अब लवण समुद्र में चंद्र-सूर्य आदि की संख्या के विषय में श्री गौतमस्वामी प्रश्न पूछते हैं - (ता लवणेणं समुद्दे केवइयं चंदा पभासेंसु वा पभासिंति वा पभासिस्संति वा एवं पुच्छा, जाव केवइया उ तारागणकोडिकोडीओ सोभिए वा सोभति वा, सोभिस्संति वा) लवण समुद्र में कितने चंद्र प्रभासित होते थे ? कितने प्रभासित होते हैं ? एवं कितने प्रभासि होंगे ? इस प्रकार प्रश्न है यावत् कितने तारागण कोटिकोटि शोभा करते थे ? या शोभा करते हैं अथवा शोभा करेंगे ? अर्थात् मध्यवर्ति इस प्रकार प्रश्न होते हैं जैसे
२६२४९५६
39६२२७६
ॐ
ગ્રહણ પ્રકારથી (૧૫૮૧૧૩૮) આ રીતે પૂર્ણાંક પદરલાખ એકાશીહાર એકસેસ આડત્રીસ લબ્ધ થાય છે તથા ૨૬૨૪૯૫૬ છવ્વીસલાખ ચાવીસહજાર નવસેછપ્પન તથા હૈદરાશી ૩૧૬૨૨૧૬ એકત્રીસ લાખ ખાસહજાર ખસેછેતેર શેષ રહે છે. અહીં આની અપેક્ષાથી न्यून खेड योजन अडेस छे, छेडे - (सूर्य चन्याल किंचि विसेम इति) હવે લવણ સમુદ્રમાં ચંદ્ર-સૂર્ય આદિની સંખ્યાના સમ ંધમાં શ્રીગૌતમસ્વામી પ્રશ્ન पूछे छे.- ( ता लवणे णं समुद्दे केवइयं चंदा पभासेसु वा पभासिति वा, पमासिस्संति वा, एवं पुच्छा जाव केवइया उतारागण कोडिकोडीओ सोभिसु वा सोभति वा, सोभिस्तंति वा ) લવણુ સમુદ્રમાં કેટલા ચંદ્રો પ્રભાસિત થતા હતા કેટલા ચંદ્રો પ્રભાપિત થાય છે અને કેટલા ચંદ્રો પ્રભાસિત થશે ? આ પ્રમાણે પ્રશ્ન છે. યાવત્ કેટલા તારાગણુ કેટ કેટ શેાભા કરતા હતા? શેાભા કરે છે? અને શે।ભા કરશે ? અર્થાત્ મધ્યવતિ આ પ્રમાણે પ્રશ્ન થાય છે. જેમકે-લવણ સમુદ્રમાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨