Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टीका सू० ८५ पञ्चदश प्राभृतम्
७७९
२४५
१४२७४०५१ १४२७४० ८९.२८ ८९२८
२४८
चत्वारिंशदधिकानि लभ्यन्ते तदैकेनाभिवर्द्धितेन मासेन किं स्यादिति राशित्रयस्थापना - =१५+ =१५ + * अत्रान्त्येन राशिना एकक लक्षणेन मध्यमो राशि fats तथैव तिष्ठति आद्येन राशिना भक्तेन लब्धानि परिपूर्णानि पञ्चदश मण्डलानि, शेषास्तिष्ठन्ति विंशत्यधिकान्यष्टाशीतिः शतानि अष्टाविंशत्यधिकैकोननवतिशतानां । ततो हरांश षडविंशता अपवर्त्तनेनोपरितनो राशिः पञ्चचत्वारिंशदधिकै द्वे शते, अधस्तनो द्वे शते अष्टाचत्वारिंशदधिके (१५ + २४५) अत उपपद्यते षोडशं मण्डलं त्रिभिर्भागैन्यूनं द्वाभ्यां अष्टाचत्वारिंशदधिकाभ्यां शताभ्यां प्रविभक्तं मण्डलं चेति ।
१४२७४०+१_१ २७४०
८५२८
८९२८
२४५
अथ नक्षत्रविषयं प्रश्नसूत्रमाह - 'ता अभिबड्डिणं मासेणं णक्खते कई मंडलाई चरइ ?' तावत् अभिवर्द्धितेन मासेन नक्षत्रं कति मण्डलानि चरतीति गौतमस्य प्रश्न स्ततो लाख बयालीस हजार सातसो चालीस सूर्य मंडल लभ्य होते है तो एक अभिवर्द्धितमास से कितना मंडल लभ्य हो सकते हैं ? इस को जानने के लिये यहां पर तीन राशि की स्थापना करें - =१५+२=१५+ यहां पर अंतिम राशि एक से मध्य की राशी का गुणा करे तो भी उसी प्रकार रहता है । पुनः प्रथम राशि से भाग करे तो परिपूर्ण पंद्रह मंडल लब्ध होते हैं तथा आठ हजार नवसो अठाईस भागात्मक आठ हजार आठसो वीस शेष रहता है । तत्पश्चात् हरांश को छाईस से अपरिवर्तित करे तो उपर की राशी दो सो पैंतालीस तथा नीचे की राशी दो सो अडतालीस हो जाती है (१५) इस से यह फलित होता है की सोलहवा मंडल तीन भाग न्यून दो सो अडतालीस से विभक्त रहता है ।
२४८
१४२७
अब नक्षत्र विषयक प्रश्नसूत्र कहते हैं - ( ता अभिवड्डिणं मासेणं क्खते कई मंडलाई चरइ) एक अभिवद्धित मास में नक्षत्र कितने मंडलों में गमन करता है इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुन कर उत्तर में બેંતાલીસહજાર સાતસેાચાલીસ સૂÖમંડળ લભ્ય થાય તે એક અભિવધિ તમાસમાં કેટલા માંડળ લક્ષ્ય થઇ શકે? આ જાણવા માટે અહી... ત્રણરાશીની સ્થાપના કરવી. ગ્= ८४३४४° =१५+१३८=१५+३४ महीं अंतिमराशी येथी मध्यनी राशीना गुशुअर अरे તે પણ એજ પ્રમાણે રહે છે. તે પછી પ્રથમની રાશિથી તેના ભાગ કરે તે પુરેપુરા પંદર મંડળ લખ્યું થાય છે. આહજાર નવસે અડયાવીસ ભાગવાળા આઠ ુજારઆઇસવીસ શેષ રહે છે. તે પછી રાંશને છવ્વીસથી અપવિતત કરે તે ઉપરની સંખ્યા ખસે પીસ્તાલીસ અને નીચેની સ ંખ્યા ખસેાઅડતાલીસ થાય છે. આનાથી એમ નક્કી થાય છે કે—સેાળમા મંડળના ત્રણ ભાગ ન્યૂન ખસેઅડતાલીસથી વિભક્ત થયેલ રહે છે.
हुवे नक्षत्र संबंधी प्रश्न सूत्र वामां आवे छे. - (ता अभिवड दिएण मासेण णक्खत्ते कइ मंडलाई चरइ) मे अभिवर्धित भासभां नक्षत्र डेटला भांडणामां गमन कुरे
८२०
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨