Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० ९४ अष्टादश प्राभृतम्
८३५
तावत् चन्द्रविमानं खलु किं संस्थानं संस्थितं ?, । तावदिति पूर्ववत् णमिति वाक्यालंकारे, चन्द्रaari fi संस्थानसंस्थितं - किमाकारं चन्द्रविमानं दृष्टिविषय भवतीति गौतमस्य प्रश्नस्ततो भगवानाह - 'ता अद्धकविद्वगसंठाणसंठिते सव्चफालियामए अभुग्गयमूसित पहसिते विविधमणिरयणभत्तिचित्ते जाव पडिरूवे' तावत् अर्द्धकपित्थसंस्थानसंस्थितं सर्व फटिकमयं अभ्युद्गतोत्सृतप्रभासितं विविधमणिरत्नचित्रं यावत् प्रतिरूपं ॥ - तावदितिपूर्ववत् अर्द्धकपित्थसंस्थानसंस्थितं-अर्द्धकपित्थफलसदृशं उत्तानीकृतं अर्द्धमात्र कपित्थफलं यथा भवति तस्येव यत् संस्थानं तेन सदृशं संस्थितं अर्द्धकपित्थसंस्थानसंस्थितं । अत्रोच्यतेयदि चन्द्रविमानं उत्तानीकृतार्द्धमात्र कपित्थफलसंस्थानसदृश, तर्हि उदयकाले अस्तमनकाले वा यदि यदिवा तिर्यक् परिभ्रमन् पौर्णमास्यां कथं तदर्द्धकपित्थफलाकारं नोपलभ्यन्त इत्यत्राह - शिरस उपरि वर्त्तमानं वर्तुलमुपलभ्यते, अर्द्धकपित्थस्योपरि राति दूरमुपस्थापितस्यापरभागात् अदर्शनतो वर्चुलतया दृश्यमानत्वात् (एकस्यापि गोलस्य वस्तुनो दृश्यप्रदेश प्रकार के आकार युक्त दृष्टिगोचर होता है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्रीभगवान् कहते हैं - (ता अद्धकविट्ठग संठाणसंठिते सव्व फालियामए अन्भुग्गयमूसित पहसिते विविधमणिरयणभत्तिचित्ते जाव पडवे) अर्धकपित्थ के फल के समान उत्तान किया गया अर्धमात्र कपित्थ का फल जिस प्रकार होता है उसके समान जो संस्थान उसके समान आकार युक्त होता है यहां पर इस प्रकार कहा जाता है-यदि चंद्र विमान ऊपर किया गया आधा कपित्थ फल के जैसे आकार वाले है तो उदय काल में तथा अस्तमन काल में अथवा तिर्यक परिभ्रमण पूर्णिमास्या में उस अर्द्ध कपित्थ के समान क्यों नहीं दिखता है ? इसके लिये कहते हैं- मस्तक के ऊपर रहा हुवा वर्तुल होता है, अर्ध कपित्थ के ऊपर दूरातिदूर रखा हुवा दूसरा भाग के अदर्शन से वर्तुलाकार दिखने से ऐसा होता है कारण की एक गोल वस्तु का दृश्य किं संठिते पण्णत्ते) द्र विमान सेवा प्रहारना संस्थानवाणु भेटले देवा अारना भारवालु દૃષ્ટિગોચર થાય છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન્ हे छे.- ( ता अद्धकविट्ठगसंठाणसंठिते सव्त्र फालियामए अब्भुग्गय मूसित पहसिते विविध मणिरयणभत्तिचित्ते जाव पडिरूवे ) अर्धा डोंहाना इंजनी समान यतु उस धुअंडानु ફળ જેવી રીતનુ ડાય છે. તેની સમાન જે સંસ્થાન તેના જેવા આકારવાળુ હાય છે અહીં આ પ્રમાણે કહેવામાં આવે છે. જો ચંદ્ર વિમાન ચતા કરેલ અધ કાંઠાના ફળના જેવા આકારનુ છે, તે ઉદયકાળમાં અને અસ્ત સમયમાં તથા તિર્યક્ પરિભ્રમણ પુનમના દિવસે એ અર્ધા કાડાના જેવું કેમ દેખાતુ નથી ? આ સમજવા માટે કહે છે. માથાની ઉપર રહેલ વર્તુળાકાર હોય છે. અર્ધા કન્થિની ઉપર દ્વાદ્રિ શખેલ ખીજા ભાગના નહી દેખાવાથી વર્તુલાકાર દેખાવાથી તેમ થાય છે. કારણકે એક ગેાળ વસ્તુના દેખાતા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨