Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८८४
सूर्यप्रक्षप्तिसूत्रे गहा संखिज्जगुणा तारा संखिज्जगुणा' नक्षत्राणि संख्येयगुणानि ग्रहाः संख्येयगुणाः ताराः संख्येयगुणाः ॥ चन्द्रसूर्यापेक्षया नक्षत्राणि संख्येयगुणानि अर्थात् चन्द्रसूर्यो तु सर्वेष्वपि विषयेषु तुल्यावेव किन्तु तदपेक्षया नक्षत्राणि संख्येयगुणानि-नहि संख्यातीतानि गुणानि -कियत् संख्या तुल्यान्यधिकानि सन्ति नक्षत्राणि चन्द्रसूर्यापेक्षया इति तात्पर्यार्थः । एवं च नक्षत्रगुणापेक्षया ग्रहाश्च संख्येयगुणा भवन्ति, नक्षत्रेभ्योप्यधिकगुणाः ग्रहा भवन्तीत्यर्थः । तथा च ग्रहापेक्षया ताराः खलु संख्येयगुणाः-कियत् संख्यातुल्याधिकाः भवन्ति, एतेनेत्थं सिध्यति यत् परस्परं तुल्या अपि चन्द्रसूर्या:-सर्वाल्पाः सन्ति, ततोऽधिकानि नक्षत्राणि सन्ति, ततोऽधिकाः ग्रहाः सन्ति, ततोप्यधिकास्ताराश्च सन्ति, अर्थात सर्वाधिकास्ताराः सर्वाल्पाश्च चन्द्र सूर्या इति सर्वेषां स्वरूपादि विषयको विचार इति ज्ञातव्यः॥सू० ९९॥
॥ इति १८ प्राभृतं समाप्तम् ॥ की अपेक्षा से नक्षत्र संख्येय गुणवाले कहे हैं, अर्थात् चंद्र सूर्य दोनों सभी विषयों में तुल्य होते हैं, उनकी अपेक्षा से नक्षत्र संख्येय गुणवाले कहे हैं । संख्यातीत गुणवाले नहीं होते हैं कुछ संख्या से तुल्य या अधिक चंद्र सूर्य की अपेक्षा से नक्षत्र होते हैं। तथा नक्षत्र गण की अपेक्षा से ग्रह संख्येय गुण होते हैं, नक्षत्रों से अधिकगुने ग्रह होते हैं। तथा ग्रह की अपेक्षा से ताराये संख्येय गुणे होते हैं कुछ संख्या से तुल्य या अधिक होते हैं । इससे यह सिद्ध होता है कि चंद्र सूर्य परस्पर तुल्य होने पर भी सब से अल्प होते हैं । उनसे अधिक नक्षत्र होते हैं, उनसे अधिक ग्रह होते हैं, ग्रहों से अधिक तारायें होते हैं अर्थात् सब से अधिकतावाले ताराएं होते हैं, तथा सब से अल्प चंद्र सूर्य होते हैं। इस प्रकार सब ज्योतिष्क देव संबंधी विचार प्रतिपादित किया है ॥सू० ९९॥
अठारहवां प्राभृत समाप्त ॥१८॥ तथा (णक्खत्ता संखिज्जगुणा गहा संखिज्ज गुणा तारा संखिज्जगुणा) यंद्र-सूर्य से पन्ने બધા વિષયમાં સમાન હોય છે. તેમની અપેક્ષાએ નક્ષત્ર સંખ્યયગણું કહ્યા છે. સંખ્યાતીતગણ હોતા નથી. કંઈક સંખ્યા તુલ્ય અગર અધિક ચંદ્ર સૂર્યની અપેક્ષાથી નક્ષત્ર હોય છે. તથા નક્ષત્ર ગણના કરતાં સંખેય ગણા હોય છે. નક્ષત્રોથી ગ્રહ સંખ્યય ગણા હોય છે. તથા ગ્રહોના કરતાં તારાઓ સંખ્યય ગણું હોય છે. કંઈક સંખ્યાથી તુલ્ય અગર અધિક હોય છે. આનાથી એ સિદ્ધ થાય છે કે ચંદ્ર સૂર્ય પરસપર તુલ્ય હોવા છતાં સૌથી અલ્પ છે, તેમનાથી વધારે નક્ષત્રો હોય છે. તેમના કરતાં વધારે ગ્રહો હોય છે. ગ્રહેથી વધારા તારાઓ હોય છે. તથા સૌથી ઓછા ચંદ્ર અને સૂર્ય હોય છે. આ પ્રમાણે બધા - ति देवना समयमा विया२ प्रतिपाहत ४२८ छ. ॥ सू. ८८ ॥
અઢારમું પ્રાકૃત સમાપ્ત . ૧૮
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨