Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० १०० एकोनविंशतितम प्राभृतम्
९०३ अथ-ग्रहविषयकः-प्रश्न:-'केवइया गहा चारं चरिंसु वा चरंति वा चरिस्संति वा ?' कियन्तो ग्रहाश्चारमचारयन् वा चारयन्ति वा चारयिष्यन्ति वा ? । इदमपि छाययैव सुबोधमिति । अथ ताराविषयकः प्रश्न:- केवइया तारागणकोडिकोडिओ सोभं सोभेसु वा सोभंति वा सोभिस्संति वा ?' कियत्यस्तारागणकोटिकोटयः शोभामशोभयन् वा शोभयन्ति वा शोभिप्यन्ति वा ? ॥ इत्येवं चन्द्र-सूये-नक्षत्रग्रह-तारागण कोटिकोटीनां विषयकान् गौतमस्य प्रश्नान् श्रुत्वा सर्वेषामुत्तराणि पृथक पृथक् प्रयच्छति भगवान्-'ता जंबुद्दीवे दीवे दो चंदा पभासेंसु वा पभासिंति वा पभासिस्संति वा' तावत् जम्बुद्वीपे खलु द्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ वा प्रभासेते वा प्रभासिष्येते वा ॥ अत्र द्रव्यास्तिनमतेन सकलकालमेवं विधाया एव जगत् स्थितेः सद्भावात् ॥ अथ सूर्यविषयकमुत्तरं यथा-'दो सूरिया तबइंसु वा तवेंति वा तविस्संति वा' द्वौ सूयौँ तापितवन्तौ वा तापयतः वा तापयिष्यतः वा । अत्रापि द्रव्याहैं ? करते हैं ? एवं करेंगे ? अब ग्रह विषय प्रश्न करते हैं (केवइया गहा चारं चरिंसु वा, चरंति वा चरिस्संति वा) किनने ग्रहोंने संचरण किया है ? करते हैं ? एवं संचरण करेंगे? अब ताराओं के विषय में प्रश्न करते हैं-(केवइया तारागण कोडि कोडीओ सोभेसु वा सोभंति वा सोभिस्संति वा) कितने तारागण कोटि कोटी ने शोभा की है ? शोभा करते हैं ? एवं शोभा करेंगे? इस प्रकार चंद्र, सूर्य, ग्रह, एवं तारागण कोटि कोटि के विषय में श्री गौतमस्वामी के प्रश्न को सुनकर, श्रीभगवान् सबका अलग अलग उत्तर देते हैं-(ता जंबद्दीवे दीवे दो चंदा मासु वा पभासंति वा पभासिस्संति वा) जंबुद्धीप नाम के द्वीप में दो चन्द्रोने प्रकाश दिया है, प्रकाश देते हैं एवं प्रकाश देंगे। यहां पर द्रव्यास्तिक मत से सकलकाल इसी प्रकार की जगत् स्थिति का सद्भाव रहने से ऐसा कहा है। अब सूर्य विषक प्रश्न का उत्तर करते हैं-(दो सूरिया जोइस्सति वा) मा नक्षत्राणे यो। यो त ? ४२ छ भने ४२से, वे अडान समयमा प्रश्न पूछे छ-(केवइया गहा चार चरिसुवा, चरतिवा, चरिस्संतित्रा) 21 अडासे सय ४यु छ, ४२ छ, भने ४२ १ ३ तारामाना समयमा प्रश्न पूछे छे.-(केवइया तारागण केडिकोडीओ सोभे सु वा, सोभति वा, सोभिस्सति वा) 324! त!Jal કેટીએ શભા કરી હતી? શેભા કરે છે ? અને શેભા કરશે ? આ પ્રમાણે ચંદ્ર-સૂર્યનક્ષત્ર અને તારાગણ કટિકોટિના સંબંધમાં શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને શ્રીભગ वान् मधाने २५८॥ २५ उत्त२ माघे छ.- (ता जंबुद्दीवे दीवे दोचदा पभासे सु वा, पभासति वा, पभासिस्सति वा) दीप नामना दीपमा यो प्रश ४ ते! પ્રકાશ કરે છે અને પ્રકાશ કરશે અહી દ્રવ્યાસ્તિક ના મતથી સકળકાળ આ પ્રમાણેની જગની સ્થિતિને સભાવ રહેવાથી તેમ કહેલ છે.
डवे श्रीभगवान सूर्य संधी प्रश्नाने उत्त२ मा छ.-(दो सूरिया तबइंसु वा,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨