Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८५०
सूर्यज्ञप्तिसूत्रे वहति, इत्येवं सर्वमिलनेन चत्वारि देवसहस्राणि नक्षत्रविमानं परिवहन्तीति सिद्धयति ॥ अथ सम्प्रति ताराविमानाश्रयः प्रश्नः 'ता ताराविमाणे णं कइ देवसाहस्सीओ परिवहंति' तावत् ताराविमानं खलु कति देवसहस्राणि परिवहन्तीति गौतमस्य प्रश्नस्ततो भगवानाह'ता दो देवसाहस्सीओ परिवहंति' तावत् द्वे देवसहस्रे परिवहतः, इत्येवं सामान्यमुत्तरं दत्वापि पुनस्तदेव स्पष्टयति-तं जहा-पुरच्छिमेणं सिंहरूधारीणं देवाणं पंचदेवसया परिवहंति, एवं जावुत्तरेणं तुरगरूवधारिणं' तद्यथा-पौरस्त्येन सिंहरूपधारीणां देवानां पश्चशतानि परिवहन्ति, एवं यावत् उत्तरेण तुरगरूपधारीणां । अर्थात् पौरस्त्येन सिंहरूपधारीणां देवानां पञ्चशतानि ताराविमानं परिवहन्ति, दक्षिणेन गजरूपधारीणां देवानां पञ्चशतानि ताराविमानं परिवहन्ति, पश्चिमेन वृषभरूपधारिणां देवानां पञ्चशतानि तारादेव नक्षत्र विमान को वहन करते हैं। पश्चिम दिशामें वृषभ के रूपधारी एक हजार देव नक्षत्र विमान को वहन करते हैं, तथा उत्तरदिशा में अश्व रूपधारी एक हजार देव वहन करते हैं, इस प्रकार सब का जोड चार हजार देव नक्षत्र विमान को वहन करते हैं यह सिद्ध होता है। ____ अब ताराविमान के विषय में प्रश्न करते हैं-(ता ताराविमाणे णं कह देवसाहस्सीओ परिवहंति) श्री गौतमस्वामी प्रश्न करते हैं की ताराविमान को कितने हजार देव वहन करते हैं ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-(ता दो देवसाहस्सीओ परिवहति) दो हजार देव वहन करते हैं इस प्रकार सामान्य से कह कर पुनः उसको स्पष्ट करते हैं-(तं जहा पुरच्छिमेणं सीहरूबधारीणं देवाणं पंचसया परिवहंति एवं जावुत्तरेणं तुरगरूवधारीण) पूर्व दिशा में सिंह के रूप को धारण करने वाले पांचसो देव तारा विमान को वहन करते हैं दक्षिण दिशा में गजએકહજાર દે નક્ષત્ર વિમાનનું વહન કરે છે. પશ્ચિમ દિશામાં બળદરૂપ ધારી એકહજાર દે નક્ષત્ર વિમાનનું વહન કરે છે તથા ઉત્તર દિશામાં અશ્વના રૂપને ધારણ કરીને એકહજાર દેવે વહન કરે છે. આ રીતે બધાને મેળવાથી ચારહજાર દેવ નક્ષત્ર વિમાનનું વહન ४रे छ. ते सिद्ध थाय छे. २ तास विमानना से
पाम आवे छे.-(ता तार! विमाणेण कइ देव साहस्सीओ परिवहति) श्रीगीतभस्वामी प्रश्न पूछे छ-ताश विमानना ०१२ દેવે વહન કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન ४. छ.-(ता दो देवसाहस्सीओ परिवहति) मे १२ हे पन ४२ छ. आशत सामान्य
१२थी उत्त२ पापीने शीथा तेने विशेष २५०८ ४२ छ.-(त जहा पुरच्छिगेण सीहरूव धारीण देवाण पंचसया परिवहति एवं जावुत्तरेण तुरगरूवधारी ग) पूर्व दिशामा सिडना ३याने ધારણ કરવાવાળા પાંચસો દે તારા વિમાનનું વહન કરે છે. દક્ષિણ દિશામાં ગજના
श्रीसुर्यप्रतिसूत्र : २