Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका स० ९७ अष्टादश प्राभृतम् तं जहा चंदप्पमा दोसिणाभा अच्चिमाली पकरा' तावत् चतस्रोऽयमहिष्यः प्रज्ञप्ताः तद्यथा -चन्द्रप्रभा ज्यात्स्नाभा अर्चिमालिनी प्रभंकरा ।। तावत्-श्रूयतामत्रोत्तरं तावत् चन्द्ररूपस्य देवस्य चतस्रोऽग्रमहिप्यः सन्ति, ताश्चैवं यथा चन्द्रप्रभानाम्नी प्रथमा (१) ज्योत्स्नाभानाम्नी द्वितीया (२) अर्चिमालिनी नाम्नी तृतीया (३) प्रभाकरानाम्नी चतुर्थी (४) इत्येवं चतस्र एव अग्रमाहिध्यस्सन्ति चन्द्रदेवस्येति । अथैतासां परिवारान् विश्लेषयति-तत्थ णं एगमेगाए देवीए चत्तारि देवी साहस्सी परियारो पणत्तो' तत्र खलु एकैकस्याः देव्याश्चत्वारि देवीसहस्राणि परिवारः प्रज्ञप्तः । तत्र-अग्रमहिषी विषयविचारे खल्विति वाक्यालङ्कारे एकैकस्याः पट्टराज्ञाः देव्याः-अग्रमहिष्याः खलु चत्वारि चत्वारि देवीसहस्राणि परिवारो भवत्यर्थात् एकैका अग्रमहिषी चतुणी चन्द्रशत्कदेवीसहस्राणां पट्टराज्ञी भवति, एकैका च सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथाविधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्यचन्द्रदेवस्येङ्गितमनुज्ञाय प्रभुरन्यानि आत्मसमानरूपाणि चत्वारि चत्वारि देवी सहस्राणि हैं-(ता चत्तारि अग्रहिसीओ पण्णन्ताओ तं जहा चंदप्पभा दोसिणाभा अचि माली पभंकरा) चंद्र देव की चार अग्रमहिषियां कहो गई हैं उनके नाम इस प्रकार से है-चंद्रप्रभा प्रथम अग्रमहिषी का नाम है (१) ज्योत्स्नाभा नाम वाली दूसरी अग्रमहिषो कहो है (२) अचिमालीनी नाम की तीसरी अग्रमहिषी कही है (३) प्रभाकरा नाम की चौथी अग्रमहिषी प्रज्ञप्त की है (४) इस प्रकार चंद्र देव की चार अग्रमहिषीयां कही है। ____अब इनके परिवार का कथक करते हैं-(तत्थ णं एगमेगाए देवीए चत्तारि देवी साहस्सी परियारो पण्णत्तो) अग्रमहिषी संबंधी विचारणा में एक एक पहराणी का चार चार हजार देवीयों का परिवार होता है अर्थात् एक एक अग्रमहिषी चार२ हजार देवियों की पट्टराणी होती है। वे एक एक देवी अग्रमहिषी की परिचारणा के समय तथाप्रकार के ज्योतिष्कराज चंद्र देव की इच्छानुसार मा प्रमाणे श्रीगौतमस्वामीना प्रश्नने सामान उत्तरमा श्रीमान् ४३ छ.-(ता चत्तारि अग्गमहिसीओ पण्णत्ताओ, त जहा-चंदप्पभा, दोसिणाभा, अच्चिमाली पभ करा) यद्र દેવની અગ્રમહિષીયે ચાર કહેલ છે. તેના નામ આ પ્રમાણે છે. ચંદ્રપ્રભા, પહેલી અગ્રમહિષીનું નામ (૧) બીજી અગમહિષીનું નામ સ્નાભા છે (૨) ત્રીજી અગ્રમહિષીનું નામ અચિ માલિની એ પ્રમાણે છે. (૩) અને ચોથી અમહિષીનું નામ પ્રભંકરા છે (૪) આ પ્રમાણે ચંદ્ર દેવની ચાર અગ્રમહિષિ કહેલ છે.
वे तेमना परिवा२नु थन ४२वामां आवे छे.-(तत्थ ण एगमेगाए देवीर चत्तारि देवी साहस्सी परियारो पण्णत्तो) अमडिषीय समधी पियारामा २४ मे पट्टराणाना ચાર ચાર હજાર દેવિયેનો પરિવાર હોય છે. અર્થાત્ એક એક અગ્રમહિષી ચારહજાર દેવિયેની પટ્ટરાણું હોય છે. તે એક એક દેવી અગ્રમહિષિની પરિચારણના સમયે તે પ્રકા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨