Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८६०
सूर्यप्राप्तिसूत्रे चान्द्रे सिहासने चतुर्भिः सामानिकसहश्चतुसृभिरग्रमहिषीभिः सपरिवाराभिस्तिप्टभिः परिषदभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसहस्रैरन्यैश्च बहुभिज्योतिषीन्दै दवदेवीभिश्च सार्द्ध संपरिवृतो महताहतनाटयगीतवादिततन्त्रीतलतालत्रुटितवनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानो विहां केवलं परिवार ऋद्धयर्थं, न चैव खलु मैथुनवृत्तितया । तावत् सूर्यस्य खलु ज्योतीन्द्रस्य ज्योतिषराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः !, तावत् चतस्र अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-सूर्यप्रभा (१) आतपा (२) अर्चिमालिनी (३) प्रभाकरा (४) शेषं यथा चन्द्रस्य, नवरं सूर्यावतंसके विमाने यावत् न चैव खलु मैथुनवृत्तितया ॥सू०९७॥
टीका-पण्णवतितमे सूत्रे जम्बूद्वीपे ताराविमानस्य निर्व्यापातिमस्वरूपव्याघातिमस्वरूपं चेति द्विविधमन्तरं सम्यक् विविच्य सम्प्रत्यस्मिन् सप्तनवतितमेऽर्थाधिकारसूत्रे चन्द्रादीनाम् अग्रमहिपी विषयकं प्रश्नोत्तरसूत्रमाह-'ता चंदस्से' त्यादिना।
'ता चंदस्स णं जोतिसींदस्स जोतिसरण्णो कइ अग्गमहिसीओ पण्णताओ' तावत् चन्द्रस्य खलु ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः॥१॥ तावदिति प्राग्वत् ज्योतिषेन्द्रस्य-ज्योतिषां तेजः पुञ्जानां नक्षत्रतारारूपाणां मध्ये ईन्द्रोऽधिकप्रकाशरूपो यस्तस्य, तथा ज्योतिषराजस्य-ज्योतिषप्रधानस्य-ज्योतिषाधिपतेश्चन्द्रस्य-चन्द्ररूपदेवस्य खल्विति निश्चयेन कति-कियत्योऽयमहिष्यः-पट्टराज्ञः प्रज्ञप्ताः-प्रतिपादिता इति कथय भगवनिति गौतमस्य प्रश्नस्ततो भगवानाह-'ता चत्तारि अग्गमहिसीओ पण्णत्ताओ,
अब अग्रमहिषी के विषय में प्रश्नसूत्र कहते हैंटीकार्थ-छियाण्णवें सूत्र में जंबूद्वीप में तारा विमान का निर्व्याघातिम एवं व्याघातिम इस प्रकार दोनों प्रकार का अंतर को सम्यक् प्रकार से कह कर अब इस सताणवे सूत्र में चंद्रादिक के अग्रमहिषियों के विषय में श्री गौतमस्वामी प्रश्न पूछते हैं-(ता चंदस्स णं जोतिसींदस्स जोतिसरण्णो कर अग्गहिसीओ पण्णत्ताओ) ज्योतिषेन्द्र ज्योतिष्कराज चंद्र देव की कितनी अग्रमहिषोयां अर्थात् पट्टराणियां प्रज्ञप्त की गई है ? सो हे भगवन् आप कहिये इस प्रकार श्रीगौतमस्वामी के प्रश्न को जानकर उत्तर में श्री भगवान् कहते
હવે અગ્રમહિષીના સંબંધમાં પ્રશ્નસૂત્ર કહેવામાં આવે છે.
ટીકાર્થ–છનુમાસૂત્રમાં જંબુદ્વીપમાં તારા વિમાનનું નિર્ચોઘતિમ અને વ્યાઘાતિમ આ રીતે બન્ને પ્રકારના અંતરનું સમ્યક પ્રકારથી કથન કરીને હવે આ સત્તાણુમાં સૂત્રમાં याहिनी समलिवियाना २२ मा श्रीगौतमस्वामी प्रश्न पूछे छे.-(ता च दस्स ण जो तमीम्स जोतिसरण्णो कइ अग्गमडीसीओ पण्णत्ताओ) ज्योतिष-द्र ज्योति०१२।यद्र દેવની અગ્રમહિષીયે અર્થાત્ પટ્ટરાણી કેટલી પ્રજ્ઞપ્ત કરી છે? તે હે ભગવન આપ કહે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: