Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० ९४ अष्टादश प्राभृतम् । तथा मणिकनकानां सम्बन्धिनी स्तूपिका शिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि-पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्च भित्त्यादिषु पुण्डाणि रत्नमयाश्चार्द्धचन्द्राः द्वाराग्रादिषु तैश्चित्रं-विकसितशतपत्र पुण्डरीकतिलकार्द्धचन्द्रचित्रं, तथा अन्तर्बहिश्च श्लक्ष्णं-ममृणं, तथा तपनीयं-सुवर्णविशेषस्तन्मय्याः बालुकाया:-सिकतायाः प्रस्तट:-प्रतरो यत्र तत् तथा, सुखस्पशे-शुभस्पर्श वा, सश्रीकानि-- सशोभनानि रूपाणि-नरयुग्मादीनि यत्र तत् सश्रीकरूपं, तथा प्रासादीयं-मनः प्रसादहेतुः, अतएव दर्शनीयं-द्रष्टुं योग्यं, तदर्शनेन तृप्तेरसम्भवात् , तथा प्रतिविशिष्टं असाधारणं रूपं यस्य तत् तथैतत् प्रतिरूपं विमानं संस्थितमिति-‘एवं सूरविमाणे गहविमाणे णखत्तविमाणे' एवं-पूर्वोदितप्रकारविमानसंस्थानसंस्थितिवदेव-चन्द्रविमानवर्णनवदेव सूर्यविमानं ग्रहविमानं नक्षत्रविमानं ताराविमानमपि वर्णनीयम् , प्रायः सर्वेषामपि ज्योतिर्विमानानां एकस्वशोभित होता है, वैसा ही वह विमान भी शोभित होता है, तथा मणि एवं कनक संबंधी स्तृपिका माने शिखर जिस का हो वह मणि कनक स्तृपिका कहा जाता है, तथा विकसित जो शतपत्र तथा पुंडरीक (कमल) द्वारादि में प्रतिकृति रूप से रहते हैं, तथा भित्यादि में रत्नमय अर्द्ध चंद्र तथा द्वारादि में विकसित शतपन्न पुंडरीक तिलक एवं अर्द्ध चंद्र के चित्रवाला तथा बाहर एवं अदर श्लक्ष्ण तथा तपनीय सुवर्ण विशेष से एवं मणिमय वालुका युक्त तथा सुख स्पर्शवाला शुभ स्पर्शवाला शोभायमान नर युग्मादिरूप युक्त प्रसन्नताजनक अतएव दर्शनीय तथा असाधारण रूप वाला विमान का आकार होता है, (एवं सूरविमाणे गहविमाणे णक्वत्तविमाणे) इस प्रकार चंद्र के विमान के वर्णन के जैसे ही सूर्य का विमान, ग्रह का विमान, नक्षत्र का विमान एवं तारा विमान का भी वर्णन करलेवें, प्रायः, सभी ज्योतिष्कों के विमान एक વિગેરેના બનાવેલા ઢાંકણ વિશેષથી બહાર નીકળતી અવિનષ્ટ છાયાની જેમ જે પ્રમાણે શોભે એજ પ્રમાણે એ વિમાન પણ શેબિત થાય છે. તથા મણું અને કનકની જે ઑપિકા એટલેકે શિખર જેને હેય તે મણિકનક સ્કૂપિકા કહેવાય છે. તથા ખીલેલ જે શતપત્ર પંડરીક (કમળ) દ્વાદિમાં પ્રતિકૃતિ રૂપે રહે છે. તથા ભીત વિગેરેમાં રત્નમય અર્ધચંદ્ર અને દ્વારાદિમાં ખીલેલા શતપત્રો પુંડરીકે, તિલક અને અર્ધ ચંદ્રના ચિત્રવાળા તથા બહાર અને અંદર શ્લફણ તથા તપનીય સુવર્ણ વિશેષથી અને મણિમય વાલુકાવાળા તથા સુખ સ્પર્શવાળા શુભસ્પર્શવાળા ભાયમાન નર યુગ્માદિના રૂપવાળા પ્રસન્નતાજનક मतमे ४शनीय तथा असाधा२९५ ३५वा विमानना २२ डाय छे.-(एवं सूरविमाणे गहविमाणे णक्खत्तविमाणे) २प्रमाणे यंद्रना विमानना १ ननी भरा सूर्य ना विभाનને આકાર હોય છે. તે જ પ્રમાણે ગૃહવિમાન નક્ષત્રના વિમાન અને તારા વિમાનોનું વર્ણન પણ કરી લેવું. પ્રાય બધા તિષ્કોના વિમાને એક પ્રકારના સ્વરૂપવાળા હોય છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: