Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१२
सूर्यप्रक्षप्तिसूत्रे परमतापेक्षया प्रतिपादयिपुः प्रश्नोत्तरसूणाण्याह-'ता कहं ते उच्चत्ते अहिएत्ति वरज्जा' तावत् कथं ते उच्चत्वमाख्यातमिति वदेत् ॥-तावदिति पूर्ववत् कथं-केन प्रकारेण ते त्वया भगवन् उच्चत्वं-भूमेरूवं चन्द्रादीनां उच्चत्वं-दूरत्वं आख्यातमिति वदेत-कथय भगवनिति गौतमेन प्रश्ने कृते भगवानेतद्विषये यावत्यः प्रतिपत्तयः तावती रूपदर्शयति क्रमेण-'तत्थ खलु इमाओ पणवीसं पडिवत्तिओ आहियाति वएज्जा' तत्र खलु इमाः पञ्चविंशतिः प्रतिपत्तयः आख्याता इति वदेत् ॥-तत्र-चन्द्रादीनां भूमेरूर्ध्वमुञ्चत्वविषयविचारे खल्विति निश्चयेन इमा-वक्ष्यमाणस्वरूपाः पञ्चविंशति संख्यकाः प्रत्तिपत्तयः-परतीथिकाभ्युपगमरूपाः प्रज्ञप्ता:-प्रतिपादिताः सन्ति, ता एवं प्रतिपत्तयः 'तत्थेगे' इत्यादिना क्रमेण दर्शयति'तत्थेगे एवमाहंसु-ता एगं जोयणसहस्सं सूरे उड्डूं उच्चत्तेणं दिवढे चंदे, एगे एवमासु' तत्र एके एवमाहुस्तावत् एकं योजनसहस्रं सूर्यः अर्ध्वमुच्चत्वेन, द्वयर्द्ध चन्द्रः, एके एवमाहुः । तत्र-तेषां पञ्चविंशतेः परतीथिकानां मध्ये एके-प्रथमाः परतीथिकाः एवं तावदाहुर्यत् एकं योजनसहस्रं सूर्यो भूमेरूवं उच्चत्वेन व्यवस्थितोऽस्ति, तथा द्वयर्द्ध-द्वितीयस्य अद्धं यस्मिन् परमत के अनुसार प्रतिपादन करने के हेतु से प्रश्नोत्तरसूत्र कहते हैं-(ता कहं ते उच्चत्ते आहिएत्ति वएजा) हे भगवन् आपने चंद्रादि का भूमि के ऊपर में कितनी ऊंचाई कही है ? सो कहिये। इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर इस विषय में जितनी प्रतिपत्तियां कही गई है उसको प्रदर्शित करते हैं-(तत्थ खल, इमाओ पणवीसं पडिवत्तिओ आहिएत्ति वएज्जा) चंद्रादि के भूमि से ऊपर उच्चत्व विषयक विचारणा में ये वक्ष्यमाण स्वरूपवाली पचीस प्रतिपत्तियां परतीथिकों के मतावलम्बनरूप प्रतिपादित की गई है वे प्रतिपत्तियां (तत्थेगे) इत्यादि प्रकार से क्रम से दिखलाते हैं-(तत्थेगे एवमासु ता एगं जोयणसहस्सं सूरे उई उच्चत्तण दिवई चंदे एगे एवमाहंसु) वे पचीस पर. तीर्थकों में पहला परतीर्थिक इस प्रकार से कहता है-भूमि से ऊपर एक हजार योजन सूर्य ऊपर में व्यवस्थित रहता है। तथा व्यर्घ अर्थात् दूसरा का आधा प्रश्नोत्तर सूत्र .- (ता कहं ते उच्चत्ते आहिएत्ति वएज्जा) सावन मापे याहिनी ભૂમિથી ઉપર કેટલી ઉંચાઈ કહેલ છે? તે કહે આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને આ વિષયમાં જેટલી પ્રતિપત્તિ કહેવામાં આવેલ છે, તેને બતાવવામાં આવે छ.-(तत्थ खलु इमाओ पणवीसं पडिवत्तोओ आहिएत्ति वरज्जा) यहि भूभीनी 64२ ઉંચાઈ સંબંધી વિચારમાં આ વક્ષ્યમાણ સ્વરૂપની પચીસ પ્રતિપત્તિ અર્થાત્ પરતીથિકના મતાંતરે પ્રતિપાદિત કરેલ છે તે પ્રતિપત્તિ (તર્થે) ઈત્યાદિ પ્રકારથી બતાવામાં આવે छे. (तत्थेगे एवमाहंसु ता एग जोयणसहस्सं सूरे उड्ढ उच्चत्तेणं दिवढंच दे एगे एवमाहंसु) से ५२तीथिमा पसी ५२तीथि मा प्रमाणे ४ छ-भूमिनी ५२ से હજાર જન સૂર્ય સ્થિત રહે છે. તથા દ્રવ્યર્થ અર્થાત્ બીજાનું અધું એટલેકે દોઢ હજાર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨