Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० ९० अष्टादश ं प्राभृतम्
८२५
उस्सिताई भवति, तहा तहा णं तेसिं देवाणं एवं भवइ' तावत् यथा यथा खलु तेषां देवानां तप नियमब्रह्मचर्याणि उच्छ्रितानि भवन्ति तथा तथा खलु तेषां देवानां एवं भवति ॥ - तावदिति पूर्वमिति वाक्यालंकारे यथा यथा तेषां देवानां - तारारूपविमानाधिष्ठात्देवविशेषाणां प्राग्भवे - पूर्वसृष्टौ तपो नियमब्रह्मचर्याणि उच्छ्रितानि उत्कटानि - अधिकाधिकानि भवन्ति, तथा तथा तेषां विमानाधिष्ठातृदेवानां तस्मिन् ताराविमानाधिष्ठा - तृत्वे एवं वक्ष्यमाणप्रकारेण भवति । तमेव प्रकारं कथयति - 'तं जहा - अणुत्ते वा तुल्लते वा' तद्यथा अणुत्वे वा - तुल्यत्वे वा ।। यथा अणुत्वं भवति कस्यचिद् वस्तुनः, तथा तुल्यत्वं वा भवति कस्यचित् । अर्थात् यैः प्राग्भवे तपो नियमब्रह्मचर्या स्वल्पस्वल्पादिरूपेण समाहुतानि - कृतानीत्यर्थः, ते तारारूपविमानाधिष्ठातृ देवभवं अनुप्राप्ताः सन्तः चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभवलेश्यादिकमपेक्ष्य हीनाः भवन्ति-अद्युति अविभव अलेश्यादिका: भवन्ति । यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कटान्यासेवितानि ते खलु कहते हैं - ( ता जहा णं तेसि णं देवाणं तवणियमबंभचेराई उस्सिताई भवंति तहा तहा णं तेसि देवाणं एवं भवइ) जिस जिस प्रकार उनदेवों के तारारूप विमानाधिष्ठाता देव विशेषों के पूर्वभव में तप नियम एवं ब्रह्मचर्यादि अधिकाधिक होते हैं, वैसा वैसा उन विमानाधिष्ठाता देवों के उस तारा विमान के अधिष्ठाता पने में इस वक्ष्यमाण निम्नोक्त प्रकार से होता हैउसी प्रकार का कथन करते हैं - (तं जहा अणुत्ते वा तुल्लते वा) जिस प्रकार किसी वस्तु का अणुत्व होता है, उसी प्रकार कोई वस्तु का तुल्यत्व भी होता है । अर्थात् जिनोंने पूर्वजन्म में तप नियम ब्रह्मचर्यादि स्वल्प स्वल्परूप से किये है, वे तारा रूप विमानाधिष्ठातादेव देवभवको प्राप्त करके चंद्र सूर्य देव की युति विभव लेश्यादि की अपेक्षा से हीन होते हैं । तथा जिनोंने भवांतर में तप नियम ब्रह्मचर्यादि अति उत्कट प्रमाण में आचरित किये हों वे तारा रूप विमानाधिष्ठाता देवत्वको प्राप्त करके चंद्र सूर्य देव को श्रुति
रमा श्रीभगवान् उहे छे.- ( ता जहा णं तेसिण देवाणं तवनियम भराई उस्मिताई भवति तहा तहाणं तेसिं देवाण एवं भवइ) ? ? प्रकारे मे हेवाना तारा३य विभानाધિષ્ઠાતા દેવવિશેષાના પૂર્વભવમાં તપ, નિયમ, અને બ્રહ્મચર્યાદિ અધિક પ્રમાણમાં હોય છે, તેમ તેમ એ વિમાનાધિષ્ઠાતા દેવાના એ તારા વિમાનના અધિષ્ઠાતા પણામાં આ वक्ष्यमाणु नीचे भगव्या प्रमाणे थाय छे. ते प्रमाणे अथन ४रे छे. - (तं जहा अणुव तुल्लत्ते वा) ने भाई वस्तुनु आय होय न प्रमाणे अर्धनु तुझ्याशु पशु डाय છે. અર્થાત્ જેઓએ પૂર્વ જન્મમાં તપ નિયમ બ્રહ્મચર્યાદિ થાડા થોડા પ્રમાણમાં કર્યા હાય એ તારા રૂપ વિમાનાધિષ્ઠાતા દેવ દેવભવને પ્રાપ્ત કરીને ચંદ્ર સૂર્ય દેવના વ્રુતિ વિભવ લેશ્યાદિની અપેક્ષાથી હીન હોય છે. તથા જેઓએ ભવાંતરમાં તપ નિયમ અને બ્રહ્મચર્યાદિ અત્યંત વધારે પ્રમાણમાં આચરેલ હોય તે તારારૂપ વિમાનાધિષ્ઠાતા દેવ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨