Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्य प्रप्तिसूत्रे
तारारूपविमानाधिष्ठातृरूपदेवत्वमनुप्राप्ताः सन्तश्चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभव लेश्यादिकमपेक्ष्य चन्द्रसूर्यादिभिर्देवैः सह समानाः भवन्ति । दृश्यन्तेहि मनुष्यलोकेऽपि केचित् जन्मान्तरोपचित तथाविध तपोनियमब्रह्मचर्याद्याचरणेनात पुण्यप्राग्भाराः राजत्वमप्राप्ता अपि राज्ञा सह तुल्यद्युतिविभवादिभिः समानाहः भवन्तीति दर्शनात्, न चैतत् अनुपपन्नत्वं प्रतीयते ॥ इत्येवं क्रमेण गौतमं सम्बोध्य निगमवाक्यमुपदिशति स्वयमेव भगवान् यथा'ता एवं खलु चंदिमरियाणं देवाण हिद्वंपि ताराख्वा अणुंपि तुल्ला वि तहेव जाव उपिपि तारा रूवा अपितुल्ला वि' तावत् एवं खलु चन्द्रसूर्याणां देवानां अधस्तनापि तारा रूपा anarshu dear aftथैव यावत् उपर्यपि तारारूपा अणवोऽपि तुल्या अपि ॥ तावदिति पूर्ववत् खविति वाक्यालङ्कारे, एवं पूर्वोदितेन प्रकारेण चन्द्रसूर्याणां विमानाधिष्ठातृ देवानां अधस्ता अपि तारा रूपाः अणवोऽपि - लघवोऽपि भवन्ति तुल्या अपि भवन्ति ( स्व - स्व कर्त्तव्य क्रमेणेति) एवं तावद् भावनीयं यावत् उपय्यपि तारारूपा - ताराविमानाधिष्ठातारो देवास्तेऽपि अणवोऽपि भवन्ति, तुल्या अपि भवन्तीति । ॥ सू० ९० ॥
८२६
विभव लेइयादि की अपेक्षा से चंद्र सूर्यादि देवों के समान होते हैं । मनुष्य लोक में दिखता है कि कोई जन्मान्तर से किये गये उस प्रकार के तपो नियम ब्रह्मचर्यादि के आचरण के पुण्य प्रभाव से राजस्व को प्राप्त न करके भी राजा के समान ति विभवादि से समान दिखते हैं। यह इस प्रकार अनुपपन्न नहीं होता है । इस प्रकार क्रम से श्रीगौतमस्वामी को संबोधित करके भगवान् स्वयं आगम वाक्य कहते हैं - ( ता एवं चंदिमसूरियाणं देवाणं हिट्ठिपि तारारूवा अणुं पितुल्ला वि तहेव जाव उपि पि तारारूवा अणुं पितुल्ला वि) इस पूर्वकथित प्रकार से चंद्र सूर्य के विमानाधिष्ठाता देवों के नीचे तारा रूप विमान अपने अपने कृत कर्म से लघु भी होते हैं, तुल्य भी होते है । इसी प्रकार ऊपर में भी तारा विमानाधिष्ठाता देव भी अणु भी होते हैं एवं तुल्य भी होते हैं । सू० ९० ॥
દેવત્વને પ્રાપ્ત કરીને ચંદ્ર સૂર્ય દેવની યુતિ વિભવ અને લેશ્યાદિની અપેક્ષાથી ચંદ્ર સૂર્યાદિ ઢવાની સમાન હોય છે. મનુષ્ય લેાકમાં દેખાય છેકે-કેાઇ જન્માન્તરમાં કરેલા એ પ્રકાર ના તપ નિયમ અને બ્રહ્મચર્યાદિના આચરણુના પુણ્ય પ્રભાવથી રાજત્વને પ્રાપ્ત ન કરીને પણ રાજાના જેવા ઘતિ વિલવાતિથી સરખા દેખાય છે. આ એવી રીતે અનુપપન્ન થતા નથી. આ પ્રમાણે કમથી ગૌતમસ્વામીને સખેાધિત કરીને ભગવાન્ સ્વયં આગમ વાય हे छे.- ( ता एवं चंदिमसूरियाण देवाण हिटुंपि तारा रूत्रा अणुपि तुल्लापि तहेव जाव उपिपि तारारूवा अणु पितुल्लापि) मा पूर्व ४थित प्रारथी चंद्र सूर्यना विभानाधिष्ठाता વાની નીચે તારારૂપ વિમાન પાતપેાતાના કરેલ કમ થી લઘુ પણ હાય છે, તુલ્ય પણ હાય છે. એજ પ્રમાણે ઉપર પશુ તારા વિમાનાધિષ્ઠાતા દેવ પણુ અણુ પણ હોય છે, यने तुल्य भाग होय छे. ॥ सू. ८० ॥
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨