Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रसू
८२८
कियन्तो ग्रहाः परिवाराः प्रज्ञप्ताः ?, कियन्ति नक्षत्राणि परिवारा प्रज्ञप्ताः 2, कियन्त्यस्ताराः परिवाराः प्रज्ञप्ताः । तावदिति पूर्ववत् अनेकेषां चन्द्राणां मध्ये एकैकस्य चन्द्रस्य - दृश्य - विषयप्राप्तस्य चन्द्रस्य देवस्य - देवरूपस्य चन्द्रस्य कियन्तः - कति संख्यकाः ग्रहाः परिवारा:परिवारत्वेन समन्तात् व्याप्ताः सन्तीति प्रज्ञप्ताः - प्रतिपादिता स्तथा च तस्य चन्द्रदेवस्य कियन्ति नक्षत्राणि परिवाररूपेण स्थितानि एवमेव तस्यैव चन्द्ररूपस्य देवस्य कियन्त्य स्ताराच परिवारत्वेन समन्ताद् व्यवस्थिताः प्रज्ञप्ता इति गौतमस्य प्रश्न स्ततो भगवानाह - ' ता एगमेगसणं चंदस्स देवस्स अट्ठासीति गहा परिवारो पण्णत्ताओ' तावत् एकैकस्य खलु चन्द्रस्य देवस्य अष्टाशीति ग्रहाः परिवाराः प्रज्ञप्ताः ॥ - तावदिति पूर्ववत् णमिति वाक्यालंकारेएकैकस्य - प्रत्येकस्य चन्द्र रूपस्य देवस्य अष्टाशीति - अष्टाशीति संख्यकाः (८८) ग्रहो - पग्रहा ग्रहत्वेन निर्वचनीयाः परिवाराः सन्ति । तथा 'अट्ठावीसं णक्खत्ता परिवारो पण्ण
ओ' अष्टाविंशति नक्षत्राणि परिवारा प्रज्ञप्ताः । चन्द्र रूपस्य देवस्य अष्टाविंशति नक्षत्राणि समन्ताद् व्याप्तानि परिवाररूपेण स्थितानि सन्ति । एवं च 'छावद्वि सहस्साई णवचेव सयाई पंचतराई, एगससी परिवारो तारागणकोटिकोटी णं' पट् षष्टिः सहस्राणि नव चैव शतानि केवइया तारा परिवारो पण्णत्ताओ) अनेक चंद्रों में द्रव्यमान एक एक देव रूप चंद्रका ग्रहपरिवार कितनी संख्यावाला प्रतिपादित किया है ? तथा उसी चंद्र देव का कितने नक्षत्र परिवारपने से स्थित होते हैं । तथा उसी चंद्र देव का कितने तारापरिवार समन्ततः व्याप्त होकर रहते प्रतिपादित किये हैं ? सो कहिये ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुन करके उत्तर में श्री भगवान् कहते हैं - (ता एगमेगस्स चंदस्स देवस्स अट्ठासीति गहा परिवारो पण्णत्ताओ) प्रत्येक चंद्र देवका अठासी (८८) ग्रहोपग्रहरूप परिवार होता है। तथा (अट्ठावीस णक्खत्ता परिवारो पण्णत्ताओ) चंद्र देवका अठाईस नक्षत्र परिवार समन्ततः व्याप्त होकर परिवार रूप से स्थित रहता है । तथा (छावट्ठि सहस्साई णवचेव सयाई पंचुत्तराई, एगससी परिवारो तारागणकोटि कोटीण) haser Terrari पण्णत्ताओ केवइया णक्खत्ता परिवारो पण्णत्ताओ केवइया तारा परि वारो पण्णत्ताओ) ने चंद्रमां हेमाता हेव३५ चंद्र ग्रहपरिवार ऐसी સંખ્યાવાળા પ્રતિપાદિત કરેલ છે? તથા એક ચંદ્રના નક્ષત્ર પરિવાર કેટલા હાય છે? તથા એક ચંદ્રના તારા પરિવાર ચારે તરફ વ્યાપ્ત થઈને કેટલા રહે છે તેમ પ્રતિપાદન કર્યું છે? તે કહે આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન્
छे.- ( ता एगमेगस्स चंदस्स देवस्स अट्ठासीति गहा परिवारो पण्णत्ताओ) हरे! यं द्रदेवना अध्यासी (८८) होना पड३ परिवार होय छे तथा (अट्ठावीस गत्ता परिवारो पण्णत्ताओ) चंद्रदेवना अध्यावीस नक्षत्र परिवार समंततः व्याप्त थाने परिवार३ये स्थित २हे छे. तथा (छावट्टिसहस्साई णव चेव सयाई पंचुत्तराई एगससीपरिवारो तारागण
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨