Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२४
सूर्यप्रक्षमिसूत्रे तारारूवा अणुंपि तुल्लापि समंपि ताराख्वा अणुंपि तुल्ला वि उपि वि तारारूया अणुंपि तुल्लावि ?' तावत् कथं ते चन्द्रसूर्याणां देवानां अधस्तना अपि तारारूपा अणवोऽपि तुल्या अपि समा अपि तारारूपा अणवोऽपि तुल्या अपि उपयपि तारारूपा अणवोऽपि तुल्या अपि ।।-तावदिति पूर्ववत् कथं केन प्रकारेण ते-त्वया भगवन् चन्द्रसूर्याणां देवानां क्षेत्रापेक्षया अधस्तना अपि तारारूपविमानाधिष्ठातारो देवाः धुतिविभवलेश्यादिकमपेक्ष्य केचित् अणवोपि-लघवोऽपि भवन्ति केचित् तुल्या अपि भवन्ति, तथा केचित् चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्या अपि व्यवस्थिता स्तारारूपा विमानाधिष्ठातारोदेवाः केचित् अणवोऽपि भवन्ति, केचित् केचित् तुल्या अपि भवन्ति, तथा केचित् चन्द्रविमानानां च उपरि व्यस्थितास्तारारूपा विमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचित् अणवोऽपि भवन्ति ? केचित तुल्या अपि भवन्तीति कथय भगवमिति गौतमस्य प्रश्नामन्तरं भगवानाह-'ता जहा णं तेसि णं देवाणं तवणियमवंभचेराई उसी प्रकार से होता है। इस प्रकार श्री भगवान् का उत्तर को सुनकर विशेष प्रकार से जानने के उद्देश से श्रीगौतमस्वामी पुनः प्रश्न करते हैं-(ता कहं ते चंदिम सूरियाणं देवाणं हिट्ठपि तारा रूवा अणुं पि तुल्ला वि समं पि तारारूवा अणुं पि तुल्ला वि उपि पि तारारुवा अणुं पि तुल्ला वि) किस प्रकार से हे भगवन् ! आपने चंद्र सूर्यादि देवों के क्षेत्र की अपेक्षा से अधो भाग में तारारूप विमान के अधिष्ठाता देव गुति वैभव एवं लेश्यादि की अपेक्षा से कोई अणुमाने लघु होते हैं कोई तुल्य होते है, एवं कोई चंद्र एवं सूर्य विमान से क्षेत्र की अपेक्षा से समश्रेणी में व्यवस्थित होते हैं ऐसा कहा है ? अर्थात् कोई तारा विमान के अधिष्ठाता देव अणु होते हैं तथा कोई तुल्य होते है, तथा कोई चंद्र विमान एवं सूर्य विमान के ऊपर में व्यवस्थित तारारूप विमान के अधिष्ठाता देव भी चंद्र महर्य की युति विभव की अपेक्षा से कोई अणु भी होते है ? कोई तुल्य भी होते हैं ? वह आप कहिये । इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् पछे छ,-(ता कहं ते चदिमसूरियाण देवाण हिद्वपि तारारूपा अणुपि तुल्लावि समपि तारा रूवा, अणुपि, तुल्लापि उप्पिपि तारारूवा अपि तुल्लावि) २॥ प्रमाणे मावन् माप ચંદ્ર સૂર્યાદિ દેના ક્ષેત્રની અપેક્ષાથી નીચેના ભાગમાં પણ તારા રૂ૫ વિમાનના અધિષ્ઠાતા દેવ ઘતિ વિભવ અને લેશ્યાદિની અપેક્ષાથી કઈ અણુ એટલેકે લઘુ હોય છે. કોઈ તુલ્ય હોય છે. અને કેઈ ચંદ્ર અને સૂર્ય વિમાનથી સમશ્રેણીમાં વ્યવસ્થિત હોય છે. તેમ કહ્યું છે. અર્થાત કોઈ તારા વિમાનના અધિષ્ઠાતા દેવ આણુ હોય છે. તથા કઈ તુલ્ય હોય છે, તથા કઈ ચંદ્ર વિમાન અને સૂર્ય વિમાનની ઉપર વ્યવસ્થિત તારા રૂપ વિમાનના અધિઠાતા દેવ પણ ચંદ્ર સૂર્યની યુતિ વિભવની અપેક્ષાથી કોઈ અણુ પણ હોય છે. કોઈ તવ્ય પણ હોય છે? તે આપ ક આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્ત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨