Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२६
सूर्यप्रज्ञप्तिसूत्रे भवेत् स च पदार्थः कि लक्षणः-किं स्वरूपो लक्ष्यते ? अर्थात् तदन्यव्यवच्छेदेन ज्ञायते उत अभिन्नत्वेन ज्ञायते ! येन तल्लक्षणं असाधारणस्वरूपं साधारणस्वरूपं वा किं लक्षणंअसाधारणं स्वरूपं साधारणं स्वरूपं वेति गौतमेन प्रश्ने कृते भगवानाह-'ता एगढे एगलक्खणे' तावत् एकस्थं एकलक्षणं ॥ तावदिति पूर्ववत् एकस्थं-एकस्वरूपं-अभिन्नार्थप्रतिपादकत्वं भवति, एकलक्षणं-स्वरूपभेदेप्यर्थसाम्यत्वम् अर्थात् चन्द्रलेश्या इति ज्योत्स्ना इत्यनयोः पदयोः आनुपूर्त्या अनानुपूर्त्या वा व्यवस्थितयोरेक एव-अभिन्न एवार्थोंभवति, य एव एकस्य पदस्य लेश्या रूपस्य वाच्योऽर्थः स एवान्यस्य पदस्य ज्योत्स्ना रूपस्याप्यों ज्ञातव्यः, वेददेव इत्यनयोः पुत्रस्य गुरु:-गुरुपुत्र इत्यनयो र्वा स्वरूपभेदे वाच्यार्थभेदवत् ज्ञातव्य इत्यर्थः, 'एगलक्खणे' इति एकं-अभिन्न-असाधारणस्वरूपं लक्षणं यस्य स एकलक्षणं अर्थात् यदेव चन्द्रलेश्या इत्यनेन पदेन वाच्यस्य असाधारणं होता है ? क्या अन्योन्य भिन्न अर्थ प्रतिपादक है ? या अभिन्नार्थ का प्रतिपाद का होता है ? यह किस प्रकार होता है ? अर्थात् वह अन्यावच्छेद से जाना जाता है ? या अभिन्नत्वेन जाना जाता है ? जिस से असाधारण या साधारण जान सके वह असाधारण स्वरूप या साधारण स्वरूप है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-(ता एगट्टे एग लक्खणे) एक स्वरूप अभिन्नत्व प्रतिपादक होता है । एक लक्षण अर्थात् स्वरूप से भिन्न होने पर भी अर्थ से समानता वाला होता है । अर्थात् चंद्र लेश्या एवं ज्योत्स्ना इन दो पदों का आनुपूर्वी से अथवा अनानुपूर्वो से व्यवस्थित एक रूप अभिन्न अर्थ ही होता है । जो लेश्या पद वाच्य का अर्थ होता है वही दूसरा ज्योत्स्ना शब्द का अर्थ होता है, वेद, देव इन दो शब्द का अथवा पुत्र का गुरु अथवा गुरुपुत्र इन शब्दों का स्वरूप भेद से वाच्यार्थ के भेद के समान अर्थ भेद समझना चाहिये (एग लक्खणे) एक असाधारण स्वશું પરસ્પર ભિન્ન અર્થને બતાવનાર છે? અથવા અભિનાર્થકનું પ્રતિપાદન કરવાવાળા છે? આ શી રીતે થાય છે? અર્થાત્ અન્યાવચ્છેદથી જાણવામાં આવે છે? કે અભિનપણાથી જાણી શકાય છે? જેનાથી અસાધારણ કે સાધારણ જાણી શકાય તે અસાધારણ સ્વરૂપ અગર સાધારણ સ્વરૂપ છે ? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રી लगवान् ४ छ.-(ता एग? एगलक्खणे) से स्१३५थी मिन्न 4 छत ५ सय था સમાનતાવાળા હોય છે. અર્થાત્ ચંદ્રલેશ્યા અને સ્ના એ બે પદોને આનુપૂવથી અથવા અનાનુપૂવીથી વ્યવસ્થિત એકરૂપ અભિન્ન અર્થ જ થાય છે. જે લેશ્યાપદવાને અર્થ થાય છે એજ બીજા સ્ના શબ્દનો અર્થ થાય છે. વેદ, દેવ આ બે શબ્દોનો અથવા પુત્રને ગુરૂ અથવા ગુરૂપુત્ર આ શબ્દોને સ્વરૂપભેદથી વાયના ભેદની જેમ અર્થભેદ समान . (एगलक्खणे) ये मसाधा२९ २१३५वाणु सक्ष रेनु हाय ते २६
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2