Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०२
सूर्यप्रज्ञप्तिसूत्रे
अनुमुहूर्त्तमेव चन्द्रसूर्याः अन्ये च्यवन्ते अन्ये उत्पद्यन्ते एके एवमाहुः || एके - द्वितीयाः परतीर्थिकाः एवं वक्ष्यमाणप्रकारं स्वमतं कथयन्ति - यथा - चन्द्र सूर्याः अनुमुहूर्त्तमेव-प्रतिमुहूर्त्तमेव परिवर्तनशीलाः अर्थात् प्रतिक्षणमन्ये - प्रथममागता - पूर्वोत्पन्ना श्रवन्ते - च्यवमानाःअदृश्याः अन्ये - अपूर्वा ः उत्पद्यन्ते उत्पद्यमानाः समागच्छन्ति-प्रतिमुहूर्त्त परिवर्त्तमानांः चन्द्र सूर्या समायान्ति, यान्ति चेति आख्याता इति वदेत् - स्वशिष्येभ्य उपदिशेदिति एके एवमाहुरित्युपसंहारवाक्यमिति || ' एवं जहेव हेट्ठा तहेव जाव' एवं यथैव अधस्तात् तथैव यावत् ।। -एवं- पूर्वोदितेन प्रकारेण यथा अधस्तात् प्रथमोदितान्पष्ठ प्राभृतोकदिशा, अर्थात् षष्ठे प्राभृते ओजः संस्थितौ चिन्त्यमानायां यथा पञ्चविंशतिः प्रतिपत्तयः परतीर्थिकानां मतान्तराणि प्रतिपादितानि तैवात्रापि प्रतिपत्तयो वक्तव्या इति । कियन्तं वक्तव्या इति प्रतिपादयति स्वयमेव 'ता एगे पुण एवमाहंसु - ता अणुओसप्पिणी उस्सप्पिणीमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जंति, एगे एवमाहंसु' तावत् एके पुनरेवमाहुस्तावत् अनु निम्नोक्त प्रकार से वह अपने मत का कथन करता है वह कहता है कि चंद्र एवं सूर्य प्रतिमुहूर्त में परिवर्तनशील होते हैं अर्थात् प्रत्येक क्षण में पूर्वोत्पन्नका च्यवन होता है अर्थात् अदृश्य होते हैं एवं अनुत्पन्न उत्पन्न होते हैं - अर्थात् प्रत्येक मुहूर्त में परिवर्तनशील चंद्र, सूर्य आते जाते रहते हैं, ऐसा स्वशिष्यों को उपदेश करें कोई एक अर्थात् दूसरा मतावलम्बी इस प्रकार अपना मत कहता है ॥ २ ॥
( एवं जहेव हेट्ठा तहेव जाव ) इस पूर्वकथित प्रकार से जैसे प्रथमोत्पन्न अर्थात् छठे प्राभृत में ओज की संस्थिति की विचारणा में जिस प्रकार पचीस प्रतिपत्तियां यानि अन्यतीर्थिकों के मतान्तर का प्रतिपादन किया है उसी प्रकार यहां पर भी वही प्रतिपत्तियां कह लेवें । वे प्रतिपत्तियां कहां तक कहे इसके लिये स्वयमेव कहते हैं - (ता एगे पुण एवमाहंसु ता अणुओसप्पिणी
પ્રમાણે પેાતાના મતનું કથન કરે છે. તે કહે છેકે-ચંદ્ર અને સૂર્ય દરેક મુહૂત માં પિર વર્તનશીલ હાય છે. અર્થાત્ દરેક ક્ષણમાં પૂર્વાંત્પન્નનું ચ્યવન થાય છે. અર્થાત્ અદૃષ્ય થાય છે. અને અનુત્ત્પન્ન ઉત્પન્ન થાય છે અર્થાત્ દરેક મુહૂતમાં પરિવર્તનશીલ ચંદ્ર, સૂર્ય આવતા જતા રહે છે. તેમ સ્વશિષ્યાને ઉપદેશ કરવા કાઇ એક અર્થાત્ ખીજોમતાવલમ્મી આ પ્રમાણે પેાતાના મત જણાવે છે. રા
( एवं जहेब हेट्ठा तहेव जाब) मा पूर्वउथित अस्थी ने रीते प्रथमेोत्पन्न अर्थात् છઠ્ઠા પ્રાભૂતમાં એજની સ`સ્થિતિની વિચારણામાં જે પ્રમાણે પચીસ પ્રતિપત્તિયે એટલેક અન્યતીથિકાના મતાંતરો કહેવામાં આવેલ છે. એજ પ્રમાણે અહીયાં પણ એ તમામ પ્રતિપત્તિયે કહી લેવી. એ પ્રતિપત્તિયા કયાં સુધી કહેવી તે માટે સ્વયં સૂત્રકાર કહે છે.( ता एगे पुण एवमाहंसु ता अणुओसप्पिणी उस्सप्पिणीमेव चंदिमसूरिया अण्णे चयति अण्णे
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨