Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०६
सूर्यप्रश्नप्तिसूत्र पृथक् व्याख्ययालम् । पञ्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षादेव सूत्रकृता समुपदर्शितं व्याख्यातं चेति परतीथिकानां प्रतिपत्तयः प्रतिपादिताः । किन्त्वेताः सर्वा अपि भ्रमोत्पादकाः मिथ्यारूपाश्च तेनैताभ्यः पृथक् भूतं स्वकीय मत भगवानुपदर्शयति
'वयं पुण एवं वयामो-ता चंदिमसूरिया णं देवा महिडीआ महज्जुइया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरमल्लधरा वरगंधधरा वराभरणधरा अवोछित्तिणयकृताए काले अण्णे चयंति अण्णे उववज्जति' वयं पुनरेवं वदामस्तावत् चन्द्रसूर्याः खलु देवाः महर्द्धिकाः, महाद्युतयः, महाबलाः, महायशसः, महासौख्याः, महानुभावाः, वरवस्त्रधराः वरमाल्यधराः, वरगन्धधराः वराभरणधराः, अव्यवच्छिन्ननयार्थतया, काले अन्ये च्यवन्ते अन्ये उत्पद्यन्ते ।-वयं पुनरुत्पन्न केवलज्ञानाः, एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-तावदिति पूर्ववत् णमिति वाक्यालंकारे-चन्द्रसूर्याः देवाः-महद्धिकाः-महती ऋद्धिः-विमानपरिवरादिका येषां ते महर्दिकाः भवन्तीति शेषः महाद्युतयः-महाद्युतिःशरीराभरणाश्रिता-येषां ते महाद्युतयः-महत्क्रान्ति युक्ताः, महाबला-महत् बलं शारीरः प्राणो व्याख्या समझ लेवें । पृथक व्याख्या सरल होने से नहीं की है। पच्चीसवीं प्रतिपत्ति का सूत्र स्वयं सूत्रकारने ही प्रदर्शित किया है एवं व्याख्यात भी हो गया है। इस प्रकार अन्य मतावलम्बियों के मतान्तररूप प्रतिपत्तियां प्रतिपादित की है। परंतु ये सभी भ्रमोत्पादक एवं मिथ्या रूप है, अतः इन सब से अलावा अपना स्वकीय सिद्धांत को श्री भगवान् प्रदर्शित करते हैं-(वयं पुण एवं वयामो-ता चंदिमसूरियाणं देवा महड्डिया महाजुइया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरमल्लधरा, वरगंधधरा, वराभरणधरा आवोछित्ति जयदृताए काले अण्णे चयंति अण्णे उववज्जति) उन्पन्न केवलज्ञान संपन मैं इस विषय में इस वक्ष्यमाण प्रकार से कहता हूं वहीं प्रकार को कहते हैं-चंद्र सूर्य देव महान विमानादि ऋद्धि वाले होते हैं, महाद्युति माने शरीराभरणादि युक्त होते हैं। अर्थात् महान् कान्तिवाले होते हैं। સમજવી. સરલ હોવાથી વિશેષ વ્યાખ્યા અલગ કરેલી નથી. પચીસમી પ્રતિપત્તિનું સૂત્ર સ્વયં સૂત્રકારેજ કહેલ છે. તથા વ્યાખ્યાત પણ કરેલ છે. આ પ્રમાણે અન્ય મતાવલંબીના મતાંતરરૂપ પ્રતિપત્તિનું પ્રતિપાદન કરેલ છે. પરંતુ આ સઘળી પ્રતિપત્તિ ભ્રમપાદક અને મધ્યારૂપ છે. તેથી આ બધાથી અલગ પોતાના સિદ્ધાંતને શ્રીભગવાન प्रहशित ४२ छ.-(वय पुण एवं वयामो ता चंदिमसूरियाणं देवा महिड् ढिया महाजुइया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा, वर मल्लधरा वर गंधधरा, वराभरणधरा अवोछित्तिणयताए काले अण्णे चयति अण्णे अवज्जति) उत्पन्न थयेद अवज्ञान युत હું આ વિષયમાં આ વક્ષ્યમાણ પ્રકારથી કહું છું. તે પ્રકાર બતાવે છે. ચંદ્ર સૂર્યદેવ મહાન વિમાનાદિ ઋદ્ધિવાળા છે. મહાઘતિ એટલેકે શરીર આભરણ વિગેરેથી યુક્ત હોય
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2