Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८००
सूर्यप्रज्ञप्तिसूत्रे ___टीका-घोडशे प्राभृते सप्ताशीतितमे सूत्रे ज्योत्स्ना-लेश्या-आतय-अन्धकार-छायानां परस्परमर्थसाम्यं सम्यक विविच्य सम्प्रति-सप्तदशे प्रामुने (चयवणोववाए) चन्द्रादीनां च्यवनोपपातविषये परमतनिराकरणपूर्वकं स्वमतस्थापनं च विवृणोति-'ता कहं ते चयणोववाया आहिएत्ति वएज्जा ?' तावत् कथं ते च्यवनोपपातौ आख्यातौ इति वदेत् । तावदिति पूर्ववत् कथं-केन प्रकारेण ते-त्वया भगवन् चन्द्रादीनां च्यवनोपपातौ ज्योत्स्ना चयोपचयो आख्याताविति वदेत्-कथय भगवन्निति गौतमस्य प्रश्नः ततो भगवान् एतद्विषये यावत्यः प्रतिपत्तयः प्रतिपादिताः सन्ति तापती रूपदर्शयति-तत्थ खलु इमाओ पणवीसं पडिवत्तिओ पण्णत्ताओ' तत्र खलु इमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ताः ॥ तत्रचन्द्रादीनां च्यवनोपपातविषयविचारे खल्पिति निश्चयेन इमाः-वक्ष्यमाणस्वरूपाः पञ्चविंशति संख्यकाः प्रतिपत्तयः परतीथिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-'तत्थ एगे एव श्रीगौतमस्वामी प्रश्न सूत्र कहते हैं
टीकार्थ-सतासीवें सूत्र में ज्योत्स्ना एवं प्रकाश तथा लेश्या एवं आतप तथा अन्धकार-एवं छाया के परस्पर के अर्थ की समानता का सम्यक प्रकार से कथन करके अब सत्रहवें प्राभृत में (चयणोववाए) चंद्रादी के च्यवन एवं उपपात के विषय में परमत निराकरण पूर्वक स्वमत का प्रतिष्ठापन पूर्वक कथन करते हैं-इसमें श्रीगौतमस्वामी प्रश्न करते हैं-(ता कहं ते चयणोववाया आहिएत्ति वएजा) हे भगवन आपके मत से चंद्रादी का च्यवन एवं उपपात अर्थात् ज्योत्स्ना का क्षयवृद्धि कहा है ? सो कहिये। इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुन कर इस विषय में जितनी प्रतिपत्तियां प्रतिपादित की गई है उनको दिखलाते हैं (तत्थ खलु इमाओ पणवीसं पडिवत्तिओ पण्णत्ताओ) चंद्रादि के च्यवन एवं उपपात विषयक विचारणा में ये वक्ष्यमाण प्रकार की पचीस प्रतिपत्ति अर्थात् परतीर्थिकों की मान्यताएं कही गई हैं । जो इस प्रकार हैं-(तस्थ एगे પ્રશ્નસૂત્ર કહે છે.
ટીકાથ-સત્યાશીમા સૂત્રમાં જ્યોના અને વેશ્યા તથા આતા અને વેશ્યા તથા અંધકાર અને છાયાના પરસ્પરના અર્થની સમાનતાનું સારી રીતે કથન કરીને હવે આ सत्तरमा प्रामृतभा (चयणोववाए) यदाहिना २ययन अने उपयातना स भा ५२भतना નિરાકરણ પૂર્વક અને સ્વમતના પ્રતિષ્ઠાન પૂર્વક કથન કરે છે. આમાં શ્રીગૌતમસ્વામી प्रश्न पूछे छे-(ता कहं ते चयणोववाया आहिएत्ति वएज्जा) लगवन् मापना भतथा ચંદ્રાદીનુ ચવન અને ઉપપાત અર્થાત્ સ્નાન ક્ષય વૃદ્ધી કહેલ છે, તે કહે આ પ્રમાણે શ્રીગૌતમસ્વામીને પ્રશ્નને સાંભળીને આ વિષયમાં જેટલી પ્રતિપત્તી પ્રતિપાદિત ४२वामां मावेश छ, ते मताव छ.-(तत्थ खलु इमाओ पणवीस पडिबत्तिओ पण्णत्ताओ) ચંદ્રાદિના વન અને ઉપયોત સંબંધી વિચારણામાં આ વક્ષ્યમાણ પ્રકારની પચીસ પ્રતિ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: