Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० ८८ सप्तदशप्राभृतम्
८०१ मासु ता अणुसमयमेव चंदिममरिया अण्णे चयंति अण्णे उवज्जति एगे एवमासु' तत्र एके एकमाहुः-तावत् अनुसमयमेव चन्द्रसूर्याः अन्ये च्यवन्ते अन्ये उत्पद्यन्ते, एके एवमाहुः ।।-तत्र--तेषां पञ्चविंशतेः परतीथिकानां मध्ये एके-प्रथमाः परतीथिकाः एवंवक्ष्यमाणप्रकारकं स्वमतमाहु:-प्रतिपादयन्ति-ता इति तेषां प्रथमं स्वशिष्यं प्रति अनेकवक्तव्योपक्रमे क्रमोपदर्शनार्थः, चन्द्र सूर्योः अनुसमयमेव-प्रतिक्षणमेव अन्ये-पूर्वोत्पन्ना:प्रथममागताः च्यवन्ते-च्यवमाना:-अलक्षिताः सन्तः, अन्ये-अपूर्वा:-नवीनाः उत्पद्यन्तेउत्पद्यमानाः-दृग्गोचरी भूताः आख्याता इति वदेत, प्रतिक्षणं पूर्वाः पूर्वाः विलीनाः, अपूर्वाः अपूर्वाः दृश्याः भवन्तीति स्वशिष्येभ्य उपदिशेदिति प्रथमस्य मतसारांशः । अत्रोपसंहार वाक्यं-एके एवमाहुरिति ।-अथ द्वितीयस्य मतमाह-'एगे पुण एव माहंसु-ता अणुमुहुत्तमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्नंति, एगे एवमाहंसु' एके एवमाहु स्तावत एवमाहंसु, ता अणुसमयमेव चंदिम सूरिया अण्णे चयंति अण्णे उववज्जंति एगे एवमासु) उन पचीस परतीर्थिकों में प्रथम परतीर्थिक इस वभ्यमाण प्रकार से अपना मत प्रगट करता है-वह प्रथम मतावलम्बी कहता है की-चंद्र सूर्य प्रत्येक क्षण में पूर्वोत्पन्न अर्थात् प्रथम आये हुवा का च्यवन अर्थात् अलक्षित होकर नवीन स्वरूप से उत्पन्न होते हुवे दृष्टिगोचर होते हैं ऐसा स्वशिष्यों को कहें। कहने का भाव यह है कि प्रतिक्षण में पूर्व पूर्व के विलीन होते हैं एवं पश्चात पश्चात् वत्ति दृष्टिगोचर होते हैं ऐसा स्वशिष्यों को उपदेश करें। इस विषय का (एगे एवमाहंसु) यह उपसंहार वाक्य है अर्थात प्रथम मतवाला इस प्रकार कहता है ॥ १॥ ___अब दूसरे मतावलम्बी के मत को कहते हैं-(एगे पुण एवमासु-ता अणुमुहत्तमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जति) दूसरा मतवाला पाति अर्थात् परतीयिनी मान्यतामा स छ. २ मा प्रमाणे छ.-(तत्थ एगे एबमाइंसु ता अगुसमयमेव चादेमसूरिया अण्णे चयति अण्णे उपवज्जति एगे एवमाह सु) से પચીસ પરતીથિકેમાં પહેલાં પરતીર્થિક આ વાક્યમાણુ પ્રકારથી પિતાને મત પ્રગટ કરે છે. એ પહેલે મતાવલંબી કહે છે કે-ચંદ્ર સૂર્ય દરેક ક્ષણ માં પૂર્વોત્પન્ન અર્થાત પહેલાં આવેલ
વન થાય છે. એટલેકે અલક્ષિત થઈને નવા વરૂપે ઉત્પન્ન થતા દૃષ્ટિગોચર થાય છે. તેમ સ્વશિષ્યોને કહેવું કહેવાનો ભાવ એ છેકેદરેક ક્ષણમાં પહેલા પહેલાના વિલીન થાય છે. અને પછી પછીના દૃષ્ટિગોચર થાય છે. તેમ સ્વશિષ્યોને ઉપદેશ કરે. આ વિષયનું (एगे एवमासु) से सडा२ वाध्य छ. अर्थात् प्रथममतापसी या प्रमाणे पातान। भत विछ. ॥१॥
वे भीमतासमीना अभिप्रायनु थन ४२ छ.-(एगे पुण एवमाहंसु-ता अणु मुहुत्तमेव चंदिमसूरिया अण्णे चयति अण्णे उववज्जति) मा मतपाही नीय व्य!
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨