Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सु० ८४ पञ्चदशप्राभृतम् जाते किमधिकेन ? विगतयोगी चापि भवति अभिजिन्नक्षत्रमिति सर्वं पूर्वमेव भावितमिति ॥ ___ता जया णं चंदं गतिसमावणं सवणे णक्खत्ते गतिसमावण्णे पुरच्छिमाए भागाए समासादेइ, पुरच्छिमाए भागाए समासादेत्ता तीसं मुहुत्ते चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियहिता विप्पजहाति, विगतजोगी यावि भवई' तावत् यदा खलु चन्द्रं गतिसमापन्नं श्रवणनक्षत्रं गतिसमापन्नं पौरस्त्याद् भागात् समासादयति पौरस्त्याद् भागात् समासाद्य त्रिंशन्मुहूर्तान् चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्त्तयति, योगमनुपरिवर्त्य विप्रजहाति विगतयोगी चाति भवति ॥ तावदिति प्राग्वत् यस्मिन् समये चन्द्रं गतिसमापन्नमपेक्ष्य श्रवणनक्षत्रं गतिसमापन्नं विवक्षितं भवेत् , तस्मिन् समये तत् श्रवणनक्षत्र मेरोः पूर्वस्मात् पौरस्त्याद् भागात्-पूर्वेण भागेन प्रथमतश्चन्द्रमसं समासादयति, चन्द्रं समासाद्य च पश्चात् चन्द्रेण साकं त्रिंशतं मुहूर्तान् यावत्कालं योगं करोति एतत्तुल्यं समयं यावत् चन्द्रेण सह योगं युक्त्वा पर्यन्तसमये योगमनुपरिवर्तयति-धनिष्ठानक्षत्रस्य योगं समर्पयितु मारभत इति भावः। एवं क्रमेण योगमनुपरिवयं अत्मना सह योगं के योग को छोड देता है । अब अधिक क्या कहें ? अभिजित् नक्षत्र विगतयोग वाला होता है। यह सब पहले भावित किया है, अतः विशेष नहीं कहते हैं।
(ता जया णं चंदं गतिसमावणं सवणे णक्खत्ते गतिसमावण्णे पुरच्छिमाए भागाए समासादेइ, पुरच्छिमाए भागाए समासादेत्ता तीसं मुहुत्ते चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियहित्ता विप्पजहाति, विगत जोगीयावि भवइ) जिस समय चंद्र को गति समापन्नक जान कर श्रवण नक्षत्र को गति समापन्नक विवक्षित करे, उस समय वह श्रवण नक्षत्र मेरू की पूर्व दिशा से अर्थात् पूर्वभाग से प्रथम चंद्रमा को प्राप्त करता है। चंद्र को प्राप्त करके पश्चात् चंद्र के साथ तीस मुहर्त पर्यन्तकाल योग करता है, इतना समय चंद्र के साथ योग करके पर्यन्त के समय में योग का અનુપરિવર્તન કરીને પિતાની સાથેના વેગને છોડી દે છે, વધારે શું કહે ? અભિજીત નક્ષત્ર વિગત ગવાળું થાય છે. આ તમામ પહેલાં ભાવિત કરેલ છે. તેથી વિશેષ કહેતા નથી.
(ता जया ण च दे गतिसमावण्ण सवणे णक्खत्ते गतिसमावण्णे पुरच्छिमाए भागाए. समासादेइ पुरच्छिमाए भागाए समासादेत्ता तीसं मुहुने चंदेण सद्धिं जोय जोएइ जोय जोएत्ता जोय अणुपरियट्टइ, जोय अणुपरियट्टित्ता विप्पजहाति, विगतजोगी यावि भवइ) જ્યારે ચંદ્રને ગતિ સમાપન્નક જાણીને શ્રવણ નક્ષત્રને અતિસમાપનક વિવક્ષિત કરે, ત્યારે તે શ્રવણ નક્ષત્ર મેરૂની પૂર્વ દિશાથી અર્થાત પૂર્વભાગથી પહેલાં ચંદ્રમાને પ્રાપ્ત કરે છે. ચંદ્રને પ્રાપ્ત કરીને તે પછી ચંદ્રની સાથે ત્રીસ મુહૂર્ત પર્યત કાળ સુધી યોગ કરે છે. આટલે સમય ચંદ્રની સાથે યોગ કરીને અંતના સમયે યેગનું અનુપરિવર્તન કરે છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2