Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ८४ पञ्चदशप्राभृतम् भवति, स खलु गतिमात्र या कियतो विशेषयति ?' तावदिति पूर्ववत् यस्मिन् समये सूर्य गतिसमान्नमपेक्ष्य नक्षत्रं गतिसमापन्नं विवक्षितं भवति-प्रतिमुहूर्त सूर्यगतिमपेक्ष्य नक्षत्रगतिश्चिन्त्यते चेत्तदा स सूर्यः खलु गतिमात्रया-एकमुहूर्तगतिपरिमाणेन कियतो भागान् विशेषयति ?-एकेन मुहूर्तेन नक्षत्राक्रमितेभ्योः भागेभ्यः सूर्य कियतोऽधिकान् भागान् आक्रमतीति भावः ॥ ततो भगवानाह-'ता पंच भागे विसेसेइ' तावत् पञ्चभागान् विशेषयतिसूर्याक्रान्तभागेभ्यो नक्षत्राक्रन्तभागानां पञ्चभिरधिकत्वात् ।। यतोहि सूर्यः किलैकेन मुहर्तन त्रिंशदधिकान्यष्टादशभागशतानि (१८३०) गच्छति, नक्षत्रं चैकेन मुहर्तेन पञ्चत्रिंशदधिकान्यष्टादशभागशतानि (१८३५) पूरयति । तेनानयोरन्तरं भाग पञ्चकमेवावशिष्यते । १८३५-१८३०५ । इत्युपपद्यते पञ्चभागान् विशेषयतीति ।। ___ अथ चन्द्रेण सहाभिजिनक्षत्रस्य योगविचार:-'ता जया णं चंदं गतिसमावणं अभीयी समय सूर्य को गति समापन्न देख कर नक्षत्र गति समापन्न विवक्षित होता है, अर्थात् प्रतिमुहर्त में सूर्य को गतियुक्त देख करके नक्षत्र गति का विचार करे तो वह सूर्य एक मुहतेगतिपरिमाण से कितने भागों को विशेषित करते हैं ? अर्थात् एक मुहूते में नक्षत्राक्रमित भाग से सूर्य कितने अधिक भागों को आक्रमित करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-(ता पंचभागे विसेसेइ) सूर्य से आक्रमित भाग से नक्षत्राक्रमित भाग पांच भाग अधिक होता है । कारण की सूर्य एक मुहूर्त में अठारह सो तीस १८३० भाग में गमन करता है, एवं नक्षत्र एक मुहर्त में अठारह सो पैंतीस १८३५। भाग को पूरित करता है। अतः इन दोनों का अंतर पांच भाग मात्र ही न्यूनाधिक होता है १८३५-१८३०=५ इस प्रकार पांच भाग अधिक होता है। ___ अब चंद्र के साथ अभिजित् नक्षत्र का योग विचार किया जाता है-(ता ગતિસમાપન્નક જોઈને નક્ષત્રને ગતિસમાપનક વિવક્ષિત કરે છે. અર્થાત પ્રત્યેક મુહર્તામાં સૂર્યને ગતિયુક્ત જેઈને નક્ષત્રની ગતિને વિચાર કરવામાં આવે તે એ સૂર્ય એક મુહૂર્ત ગતિ પરિમાણથી કેટલા ભાગને વિશેષિત કરે છે? અર્થાત્ એક મુહૂર્તમાં નક્ષત્રામિત ભાગથી સૂર્ય કેટલા વધારે ભાગોને આક્રમિત કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના प्रश्नने सांमजीने उत्तरमा श्रीभगवान् ४ छ-(ता पंचभागे विसेसेइ) सूर्य थी मामित ભાગથી નક્ષત્રાક્રમિતભાગ પાંચ ભાગ વધારે હોય છે. કારણકે સૂર્ય એક મુહૂર્તમાં અઢારસો ત્રીસ ૧૮૩૦ ભાગમાં ગમન કરે છે. અને નક્ષત્ર એક મુહૂર્તમાં અઢારસે પાંત્રીસ ૧૮૩૫ ભાગને પૂરિત કરે છે. તેથી આ બન્નેનું અંતર પાંચભાગ જેટલું જ હોય છે. ૧૮૩૫– ૧૮૩૦=પ આ રીતે પાંચભાગ વધારે હોય છે તે સ્પષ્ટ થાય છે.
हवे यद्रनी साथे मलित् नक्षत्रनायो विया२ ४२थामा आवे छे.--(ता जया ण
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2