Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
___ ७६९
सर्यज्ञप्तिप्रकाशिका टीका सू० ८५ पञ्चदशप्राभृतम् नानि पञ्चदशमण्डलानि तथा च षट् चतुर्विशत्यधिकशतभागान् मण्डलस्य चरति । अर्थात् परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिं चतुर्विशत्यधिक शत भागान् यावन्मण्डलं चरति १४१६४ इति । अत्राप्यनुपातो यथा-यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टादशशतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानां लभ्यन्ते तदा द्वाभ्यां पर्वभ्यां कि स्यादिति राशित्रयस्थापना १८३४ =६४=२९ + अत्राप्यन्त्येन राशिना द्विकक रूपेण मध्यरामो राशि गुणितो जातानि सप्तत्यधिकानि षट् त्रिंशच्छतानि, आयेन राशिना चतुविशत्यधिकशतेन भक्तानि लब्धा एकोनत्रिंशत, शेषास्तिष्ठन्ति चतुः सप्तति श्चतुर्विशत्यधिक शतभागा इति । इदं चार्द्धमण्डलगतं परिमाणं द्वाभ्यामर्द्धमण्डलाभ्यामेकं परिपूर्ण मण्डलं भवतीत्यतो द्वाभ्यां विभक्तेन लब्धानि चतुर्दश मण्डलानि परिपूर्णानि पञ्चदशस्य च मण्डलस्य नवनवति चतुर्विंशत्यधिकशतभागाः (२९+9)+२=(१४+४) इत्युपपन्नं सर्व छठा भाग मंडल में गमन करता है। अर्थात् पूरा चौदह मंडल एवं पंद्रहवें मंडल का एक सो चोवीसिया नन्नाणु भाग जितना मंडल में गमन करता है १४। यहां पर भी इस प्रकार अनुपात किया जाता है कि-यदि एक सौ चोवीस पर्व से अठारह सो पैंतीस अर्द्ध मंडल लभ्य होते हैं तो दो पर्व से कितने मंडल लभ्य हो सकते हैं ? इसको जानने के लिये तीन राशि की स्थापना करे जैसे की ८३५६२ ==२९+ यहां दो रूप अन्त्य राशि से मध्य की राशि को गुणा करे तो छत्तीस सो सित्तर होते हैं इस को एकसो चोवीस रूप प्रथम राशि से भाग करे तो उनतीस लब्ध होता है तथा एकसो चोवीसिया चुमोतेर भाग शेष रहता है । यह अर्धमंडल का परिमाण है, दो अर्धमंडल से एक पूरा मंडल होता है, अतः दो से भाग करे तो चौदह मंडल पूरा तथा पंद्रहवें मंडल का एक सो चोवीसिया नन्नाणु भाग लब्ध होते हैं । (२९+ ४)---२=(१४+२) इस प्रकार मूलोक्त सर्वप्रमाण हो जाता है । પુરા અને પંદરમા મંડળના એકસેવીસિયા નવાણુ ભાગ જેટલા મંડળમાં ગમન કરે છે. ૧૪ ૪ અહીં પણ આ પ્રમાણે અનુપાત કરે જોઈએ. યદિ એકસોવીસ ૫ર્વથી અઢારસે પાંત્રીસ અર્ધમંડળ લભ્ય થાય તે બે પર્વથી કેટલા અર્ધમંડળ લભ્ય થઈ શકે ? सा ना भाटे त्राण शीनी स्थापना ४२वी भो-१८३५+२ =६६७४२८+१३४ २मडी બે રૂપ અંતિમ રાશિથી મધ્યની રાશિનો ગુણાકાર કરે તો છત્રીસસેસીત્તેર થાય છે. આને એકવીસ રૂપ પહેલી રાશિથી ભાગ કરે તે ઓગણત્રીસ લબ્ધ થાય છે. તથા એકસોવીસયા તેર ભાગ શેષ રહે છે. આ અર્ધમંડળનું પરિમાણ છે. બે અર્ધમંડળથી એક સંપૂર્ણ મંડળ થાય છે. તેથી બેથી ભાગ કરે તે પુરા ચૌદમંડળ તથા પંદરમા મંડળના એકસો વીસિયા નવાણુ ભાગ લબ્ધ થાય છે. (૨૯ )-૨= ૧૪+ प४) २॥ शते भूगमा डेस तमाम प्रमाण 45 mय छे.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨