Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७६
सूर्यप्रज्ञप्तिसूत्रे धिकशतभागाः १५.३० इत्युपपन्नं ग्रन्थोक्तमिति । अथ सम्प्रति अभिवदितमासमधिकृत्य चन्द्रादीनां मण्डलानि प्रतिपादयन् प्रथम प्रश्नसूत्रमाह-'ता अभिवाडिएणं मासेणं चंदे कइ मंडलाई चरइ' तावत् अभिवद्धितमासेन चन्द्रः कति मण्डलानि चरतीति गौतमस्य प्रश्न स्ततो भगवानाह-'ता पण्णरसमंडलाइ तेसीति छलसीयसयभागे मंडलस्स' तावत् पञ्चदशमण्डलानि ज्यशीतिः षडशीतिशतमागान् मण्डलस्य, तावदिति पूर्ववत् एकस्मिन्नभिवद्धिते मासे चन्द्रः किल पञ्चदशमण्डलानि परिपूर्णानि पोडशस्य च मण्डलस्य ज्यशीतिः षडशीत्यधिकशतभागान् १५ यावत् चरतीति । अत्र त्रैराशिकप्रवृत्तौ विशेषो यथाएकस्मिन् युगे अभिवद्धितमासाः सप्तपश्चाशत, सप्तअहोरात्राः, एकादश मुहर्तात्रयोविंशतिश्च द्वापष्टिभागाः मुहर्तस्येति द्वादशप्राभृते प्रतिपादिताः (५७।७।११) सावयत्रोऽयं राशिरित्यतोऽत्र न त्रैराशिकप्रवृत्ति स्तेन परिपूर्णमासप्रतिपत्यर्थमयं राशिः सवर्णनार्थ षट् एकसो वीस भागवाले पैंतीस भाग रूप ग्रन्थोक्त प्रमाण सिद्ध हो जाता है। ___ अब अभिवर्द्धित मास को लेकर चंद्रादिके मंडलों का प्रतिपादन करते हैं(ता अभिवडिएणं मासेणं चंदे कइ मंडलाई चरइ) अभिवद्भुित मास में चंद्र कितने मंडलों में गमन करता है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर श्रीभगवान कहते हैं-(ता पण्णरस मंडलाइं तेसीति छलसीयसयभागे मंडलस्स) एक अभिवर्द्धित मास में चंद्र पंद्रह मंडलका एक सो छियासीभाग वाले तिरासी भाग गमन करता है । १५% यहां पर त्रैराशिक प्रवृत्ति में इस प्रकार विशेषता होती है एक युग में अभिवर्द्धित मास का मान सत्तावन मास सात अहोरात्र, ग्यारह मुहूते तथा एक मुहूते का बासठिया तेईस भाग बारहवें प्राभृत में प्रतिपादित किये हैं। (५७।७।११) यह संख्या सावयव होने से यहां पर त्रैराशिक प्रवृत्ति नहीं होती है । अतः परिपूर्ण मास की રાશિથી તેને ભાગ કરો તો પંદર મંડળ પૂરા તથા સોળમા મંડળના એકવીસ ભાગવાળા પાંત્રીસ ભાગ રૂપ ગ્રન્થક્ત પ્રમાણ સિદ્ધ થઈ જાય છે.
હવે અભિવતિ માસને લઈને ચંદ્ર વિગેરેના મંડળોનું પ્રતિપાદન કરવામાં આવે -((ता अभिवड्ढिएणं मासेणं च दे कइ मडलाई चरइ) मे अभिवधित भासमा यद्र કેટલા મંડળમાં ગમન કરે છે? આ પ્રમાણેના શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં श्रीमान् ४३ छ.-(ता पण्णरस मंडलाई तेसीति छलसीय सयभागे मडलस्स) मे અભિવતિમાસમાં ચંદ્ર પંદર મંડળ પુરા તથા સોળમા મંડળના એકસો છયાસીવાળા વ્યાશી ભાગમાં ગમન કરે છે. ૧૫૬ અહીં ઐશિક પ્રવૃત્તિ કરવામાં આ પ્રમાણેની વિશેષતા છે. એક યુગમાં અભિવર્ધિતમાસ સતાવન, સાત અહોરાત્ર અગ્યાર મુહુર્ત તથા એક મુહૂર્તન બાસઠિયા તેવીસ ભાગ થાય છે તે પ્રમાણે બારમા પ્રાભૂતમાં પ્રતિપાદિત કરેલ છે. (પછાશ૧૧ આ સંખ્યા સત્તાવન હોવાથી અહીં બૈરાશિક પ્રવૃત્તિ થતી નથી,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨