Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ८५ पञ्चदशं प्राभृतम्
७६३
चोत्तालीसं य सत्तद्विभागे मंडलस्स' तावत् त्रयोदश मण्डलानि चरति, चत्वारिंशतं च सप्तषष्टिभागान् मण्डलस्य । तावदिति पूर्ववत् एकेन नाक्षत्रमासेन सूर्य त्रयोदश मण्डलानि परिपूर्णानि चतुर्द्दशस्य च मण्डलस्य चत्वारिंशतं च सप्तषष्टिभागान् - (१३+) यावत् गत्या परिपूरयतीति । अत्रापि युक्तिरुच्यते - एकस्मिन् युगे पञ्चदशोत्तराणि नवशतानि मण्डलानां सूर्यस्य भवन्ति, तेनात्राप्यनुपातो यदि सप्तषष्टया नाक्षत्रमासै नवशतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते तदैकेन नाक्षत्रमासेन किंस्यादिति राशित्रयस्थापना -- =१३+
99449
63
अत्रापि पूर्ववदन्त्येन राशिना एककरूपेण मध्यमोराशिः पञ्चदशोत्तर नवशतरूपो गुणितः आद्येन राशिना सप्तषष्टिरूपेण भक्तश्चेति यथोक्तमुपपद्यते त्रयोदशमण्डलानि चतुर्द्दशस्य च मण्डलस्य चतुश्चत्वारिंशत् सप्तषष्टिभागा इति ॥ अथ नक्षत्रविषयः प्रश्नः
है ? इसके उत्तर में श्री भगवान् कहते हैं - ( ता तेरस मंडलाई चरइ, चोत्तालीसं य सत्तभागे मंडलस्स) एक नाक्षत्रमास में सूर्य तेरह मंडल पूरा तथा चौदहवें मंडल का सडसठिया चुवालीस भाग (१३+) अपनी गति से पूरित करते हैं, यहां पर भी युक्ति कही जाती है- एक युग में नव सो पंद्रह सूर्य के मंडल होते हैं, अतः यहां पर भी इस प्रकार अनुपात करें कि यदि सड़सठ नक्षत्रमास से नव सो पंद्रह मंडल लभ्य होते हैं तो एक नाक्षत्रमास में कितने मंडल लभ्य हो सकते हैं ? इसके लिये तीन राशि की स्थापना की जाती है, जैसे की- = १३ + यहां पर भी पूर्व कथनानुसार अंतिम एक रूप राशि से नव सो पंद्रह रूप मध्य की राशि का गुणा करे तथा प्रथम सडसठ रूप राशि से भाग करे तो यथोक्त प्रमाण तेरह मंडल तथा चौदवें मंडल का सडसठिया चुमालीस भाग हो जाता है ।
99449
६७
अब श्री गौतमस्वामी नक्षत्रविषय में प्रश्न पूछते हैं - (ता णक्खतेणं सूरे कइ मंडलाई चरइ) नाक्षत्रमासभां सूर्य डेंटला भांडणाभां गमन कुरे छे ? खाना उत्तरभा श्रीभगवान् मुंडे छे. (ता तेरस मंडलाई चरइ, चोत्तालीसं य सत्तट्टिभागे मंडलस्स) નાક્ષત્રમાસમાં સૂર્યં તેરમાંડળ પુરા તથા ચૌદમા મંડળના સડસસયા ચુંમાલીસ ભાગ (૧૩×′૪) પાતાની ગતિથી પૂતિ કરે છે. અહીંયાં યુક્તિ કહેવામાં આવે છે. એક યુગમાં નવસાપંદર સૂર્ય ના મંડળે! હાય છે. તેથી અહીં પણ આ રીતે અનુપાત કરવા. જેમકે યદિ સડસઠ નાક્ષત્રમાસથી નવસેાપદર મંડળ લભ્ય થાય તે એક નાક્ષત્રમાસમાં કેટલા મડળેા લભ્ય થઈ શકે? આ માટે ત્રણ રાશિની સ્થાપના કરવી જેમકે- પુ′1=૧૩+¥. અહીં પણ પૂ કથનાનુસાર અંતિમ એકરૂપ રાશિથી નવસાપ દરરૂપ મધ્યની રાશિના ગુણાકાર કરવા તથા પહેલી સડસઠ રૂપ રાશિથી ભાગ કરે તેા યથાક્ત પ્રમાણે તેરમડળ તથા ચૌદમા મંડળના સડસિયા ચુંમાલીસ ભાગ થઇ જાય છે.
हवे श्रीगौतमस्वामी नक्षत्रना संभधभां प्रश्न पूछे छे.- ( ता णक्खत्तेण मासेण
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨