Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७६२
सूर्यप्रज्ञप्तिसूत्रे
( १३ । यावत् परिपूरयति ।
६७
अत्र युक्तिरुच्यते-अत्र त्रैराशिकगणितप्रवृत्ति यथा - एकस्मिन् पञ्चवर्षात्मके युगे सप्तपष्टि नक्षत्रमासाः भवन्ति, चतुराशीत्यधिकान्यष्टौ शतानि मण्डलानां च भवन्तीत्यतोऽनुपातो यदि सप्तषष्ट्या नाक्षत्रमासैरष्टौ शतानि चतुराशीत्यधिकानि मण्डलानां लभ्यन्ते तदै - केन नाक्षत्रमासेन किं स्यादिति राशित्रयस्थापना ८८४४१६४४ ' = =१३ + ७ अत्रान्त्येन राशिना एकरूपेण मध्यमो राशिचतुराशीत्यधिकाष्टशतरूपो गुणितः प्रथमेन राशिना सप्तषष्टिरूपेण भक्तश्चेत्युपपद्यते - त्रयोदश मण्डलानि त्रयोदश सप्तषष्टिभागान् मण्डलस्येति ॥ अथ सूर्यविषयं पृच्छति -'ता णक्खत्तेणं मासेणं कइ मंडलाई चरइ ?' तावत् नाक्षत्रेण मासेन सूर्य: कति मण्डलानि चरति ?, । व्याख्या सुगमैव, ततो भगवानाह - 'ता तेरस मंडलाई, चरई, मंडल पूरे तथा चौदहवें मंडल के सडसठिया तेरह भाग (१३ । यावत् पूरित करते हैं ।
अब यहां पर युक्ति प्रदर्शित की जाती है - यहां पर त्रैराशिक गणित प्रवृत्ति इस प्रकार से हैं-पांच वर्ष प्रमाणवाले एक युग में नाक्षत्रमास सडसठ होते हैं तथा आठ सो चौरासी मंडल होते हैं अतः इस प्रकार अनुपात करे कि यदि सडसठ नाक्षत्रमास से आठ सो चोरासी मंडल लभ्य होते हैं तो एक नाक्षत्रमास से कितने मंडल लभ्य हो सकते हैं इसको जानने के लिये तीन राशि की स्थापना करनी चाहिये जैसे कि ४+ = = १३+ यहां पर एक रूप अन्त्य राशि से मध्य की आठ सो चोराशी वाली राशि को गुणित करे तदनन्तर सडसठरूप प्रथम राशि से भाग करे तो तेरह मंडल तथा एक मंडल का सडसठिया तेरह भाग होते हैं ।
६७
अब सूर्य के विषय में श्री गौतमस्वामी प्रश्न करते हैं - ( ता णक्खतेणं मासेणं कइ मंडलाई चरइ) नाक्षत्रमास में सूर्य कितने मंडल में गमन करता (१3|) यावत् पूरित पुरे छे.
હવે અહીં યુક્તિ બતાવવામાં આવે છે. અહીંયાં Àરાશિક ગણુત પ્રવૃત્તિ આ પ્રમાણે કરવામાં આવે છે. પાંચ વર્ષ પ્રમાણવાળા એક યુગમાં નાક્ષત્રમાસ સડસઠ થાય છે. તથા આસાચાાસી મડળેા હાય છે. તેથી આવી રીતે અનુપાત કરવા કે જો સડસઠ નાક્ષત્ર માસથી આઠ ચાવીસ મડળે લભ્ય થાય છે તે એક નાક્ષત્રમાસથી કેટલા મ`ડળા લક્ષ્ય થઈ શકે? આ જાણવા માટે અહી' ત્રણ રાશિની સ્થાપના કરવી જોઈએ જેમકે-૬૪+૧=
૪=૧૩+તે અહીં એક રૂપ અ ંતિમ રાશિથી મધ્યની આસાચેરાસીવાળી રાશીના ગુણાકાર કરીને તે પછી સડસઠરૂપ પહેલી રાશીથી તેના ભાગ કરવાથી તેર મડળ તથા એક મ`ડળના સડસઠયા તેર ભાગ થઈ જાય છે.
हवे सूर्यना संधमां श्रीगौतमस्वामी प्रश्न पूछे छे. - (सा णक्खत्ते ण मासे ण
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨