Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५४
सर्यप्रज्ञप्तिसूत्रे विजहाति, किमधिकेन ? विगतयोगी चापि भवति ॥ ‘एवं एएणं अभिलावेणं णेतव्वं, पण्णरसमुहुत्ताई तीसमुहुत्ताइं पणयालीसमुहुत्ताई भाणियध्वाई जाव उत्तरासाढा' एवं एतेन अभिलापेन नेतव्यं पञ्चदशमुहूर्ताः त्रिंशन्मुहूर्ता पञ्चचत्वारिंशन्मुहूर्ताः भाणतव्याः यावत् उत्तराषाढा ॥ एवं पूर्वोदितेन प्रकारेण, एतेन-अनन्तरोदितेनाभिलापेन-नक्षत्रयोगादिक्रमेण यानि शतभिषक् प्रभृतीनि नक्षत्राणि पञ्चदश मुहूर्तात्मकानि, यानि त्रिंशन्मुहर्तात्मकानि धनिष्ठाप्रभृतीनि नक्षत्राणि, यानि पश्चचत्वारिंशन्मुहूर्तप्रमाणानि उत्तराभाद्रपादादीनि नक्षत्राणि तानि सर्वाण्यपि नक्षत्राणि पूर्वोदितेनैव क्रमेण तावत् भणितव्यानि यावत् उत्तराषाढा नक्षत्रं समागच्छेत् । अत्राभिलापानां सुगमत्वात् ग्रन्थगौरवभयाच्चात्र न भाव्यते, स्वयमेव भावनीयोऽभिलापा इति ॥-अथ सम्प्रति ग्रहमधिकृत्य योगं विवृणोति 'ता जया णं चंदं गतिसमावणं गहे गतिसमावण्णे पुरच्छिमाए भागाए समासादेई, पुरच्छिमाए भागाए अनुपरिवर्तन करता है । अर्थात् धनिष्ठा नक्षत्र को योग समर्पित करना प्रारंभित करता है । इस प्रकार के क्रम से योग का अनुपरिवर्तन करके अपने साथ के योग का त्याग करता है । विगत योगवाला होता है । (एवं एएणं अभिलावेणं णेतव्यं, पण्णरसमुहत्ताइं तीसमुहत्ताई पणयालीसमुहत्ताई भाणियव्वाइं जाव उत्तरासाढा) इस पूर्व कथित प्रकार से अर्थात् यह पूर्वकथित अभिलाप से माने नक्षत्र योगादि क्रम से शतभिषक आदि पंद्रह मुहूर्तात्मक नक्षत्र तथा जो धनिष्ठा आदि तीस मुहूर्त परिमाणवाले नक्षत्र तथा उत्तराभाद्रपदादि नक्षत्र पैंतालीस मुहूर्त परिमाण वाले होते हैं वे सभी नक्षत्र पूर्व कथित क्रमानुसार कह लेवें । वह कथन उत्तराषाढा नक्षत्र पर्यन्त करें। यहां अभिलाप सरल होने से एवं ग्रन्थगौरव भय से वह नहीं कहते स्वयमेव उन अभिलापों को भावित कर लेवें। ___ अब ग्रह को अधिकृत करके योग का विचार किया जाता है-(ता जया गं અર્થાત્ ધનિષ્ઠા નક્ષત્રને વેગ સમર્પિત કરવાનો પ્રારંભ કરે છે. આ પ્રમાણે ક્રમથી યેગનું અનુપરિવર્તન કરીને પિતાની સાથેના વેગને ત્યાગ કરે છે. વિગત ગવાળા થાય છે. (एव एएणं अभिलावेणं णेतण्णं पण्णरस मुहुत्ताई तीसमुहुत्ताई पगयालीसमुहुत्ताई भावियव्वाई जोय उत्तरासाढा) मा पूर्व थित प्राRथी अर्थात् २॥ पूर्वथत अमिताथी એટલે કે નક્ષત્ર ગાદિના કમથી શતભિષક વિગેરે પંદર મુહૂર્નાત્મક નક્ષત્ર તથા જે ધનિષ્ઠા વિગેરે ત્રીસ મુહૂર્ત પરિમાણવાળા નક્ષત્ર તથા ઉત્તરાભાદ્રપદા વિગેરે નક્ષત્ર પિસ્તાલીસ મુહૂર્ત પરિમાણવાળા થાય છે. એ બધા નક્ષત્રો પહેલાં કહેલ કમાનુસાર કહી લેવા આ કથન ઉત્તરાષાઢા નક્ષત્ર પર્યન્ત કરવું. આના અભિલાપો સરલ હોવાથી અને ગ્રન્થગૌરવ ભયથી તે અહીં કહેતા નથી. સ્વયમેવ તે અભિલા ભાવિત કરી લેવા.
हवे अडान अधिकृत ४ीने योगना विया२ ४२वामां आवे छे. (ता जया णं चंद
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨