Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०८
सूर्यप्रज्ञप्तिसूत्रे
खलु तानि दुवे तेरसगाई जाई चंदे केणइ जाव चारं चरइ' इमौ खलु तौ द्वौ त्रयोदशकौ यौ चन्द्रः केनापि यावत् चारं चरति । इमौ - पूर्वोक्तौ सर्वाभ्यन्तर- सर्वबाह्यमण्डलगतौ पक्षान्तसमुद्भव तावेव द्वौ त्रयोदशकौ - त्रयोदश सप्तषष्टिभागौ यौ खलु चन्द्रः केनापि सूर्यादिना जाव - यावद प्रविष्टौ - अनाचीणौ स्वयमेव तत्र प्रविश्य चारं चरति । वाक्यमेतनिगम सूत्रात्मकं तेनेदमुपसंहारात्मकमवधेयमिति तदेवमेकं चन्द्रमसमधिकृत्य द्वितीयायनव कव्यता प्रोक्ता एतदनुसारेणैव द्वितीयमपि चन्द्रमसमधिकृत्य द्वितीयायनवक्तव्यता भावनीया, एवं तस्य मेरोः पश्विमे दिग्विभागे सप्तचतुः पञ्चासत्कानि परचीर्णाचरणीयानि सप्त च त्रयोदशकानि स्वयं चीर्णाचरणीयानि वक्तव्यतानि मेरोः पूर्वेदिग्विभागे च षट् चतुः पश्चासत्काfन परचीर्णाचरणीयानि षट् त्रयोदशकानि स्वयं चीर्णप्रतिचरणीयानि वक्तव्यानीति भावनीयानीति ॥ अथोपसंहारः - 'एयावया दोच्चे चंदायणे समत्ते भवइ' एतावता द्वितीयं चान्द्रायणं समाप्तं भवति ॥ एतावता - एतत्तुल्येन पूर्वोदितप्रमाणेन समयेन द्वितीयं- दक्षि हैं (एयाणि खलु तानि दुवे तेरसगाई जाई चंदे केणइ जाव चारं चरइ) ये पूर्वोक्त सर्वाभ्यंतर एवं सर्वबाह्य मंडलगत पक्ष के अंत में उत्पन्न वे सडसठिया तेरहवां दो भाग जिसको चंद्र सूर्यादि किसी ग्रह से अनुपभुक्त में स्वयं ही वहां प्रविष्ट होकर गमन करता है । यह वाक्य निगमसूत्रात्मक है । अतः इसको उपसंहारात्मक समझना चाहिये । इस प्रकार एक चंद्रमा को अधिकृत करके दूसरा अथन की वक्तव्यता कही है । इस कथन के अनुसार ही दूसरा चंद्र को अधिकृत करके दूसरे अयन की वक्तव्यता को भावित करें । इस प्रकार उस मेरु के पूर्व दिग्विभाग में छ चोपन संबंधी अन्य के द्वारा उपभुक्त छ तेरह मंडल को स्वयं चीर्ण एवं प्रतिचीर्ण कहे गये हैं ऐसी भावना कर लेवें ।
अब उपसंहार करते हुवे कहते हैं - (एयावया दोच्चे चंदायणे समत्ते भवइ) इसके समान पूर्व कथित प्रमाण वाले समय से दूसरा दक्षिणाभिमुख गमनतानि दुबे तेरसगाई जाई चंदे केणइ जाव चारं चर) आयूर्वेत सर्वाल्यांतर ने सर्वબાહ્ય મંડળગત પક્ષના અંતમાં ઉત્પન્ન થયેલ તે સડસઠયા તેના બે ભાગ જેને ચંદ્ર ચાંદિ કેઈપણુ ઢાએ નહી ભાગવેલ હોય તેવાને સ્વયં ત્યાં પ્રવેશ કરીને ગમન કરે છે. આ વાકય નિગમ સૂત્ર જેવુ છે, તેથી તેને ઉપસંહારાત્મક સમજવું જોઈ એ આ પ્રમાણે એક ચંદ્રમાને અધિકૃત કરીને બીજા અયન સંબધી વક્તવ્યતા કહેલ છે. આ કથન અનુસાર્જ બીજા ચંદ્રને અધિકૃત કરીને ખીજા અયનની વક્તવ્યતાને ભાવિત કરી લેવી. આ રીતે એ મેરૂના પૂર્વ દિશાના દિગ્વિભાગમાં છ ચેાપન સબંધી અન્ય દ્વારા ભાગવેલ છતેર મઢળને પેાતેજ ચીણુ અને પ્રતિચી` કહેલ છે. તેમ ભાવના કરીને સમજી લેવું.
वे उपसंहार उरतो हे छे. (एयावया दोकवे चंदायणे समत्ते भवइ) आनी नेम પૂર્વ કથિત પ્રમાણુવાળા સમયથી ખીજા દક્ષિણાભિમુખ :ગમનરૂપ સર્વાભ્ય ંતર મંડળથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨